SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Quotations and References clv atāramukheșvavavādaṁ prayacchanti tathā Śrāvakabhūmau sarveņa sarvaň nirantamākhyātamuttānam vivrtaṁ prajñaptam prakāśitam.11 3. In the summary-treatment of the discussion of Kalyānamitratā also, the elaboration of the topic in the SBh. has been referred. Tatra. pañcabhirākāraira yam kalyāṇamitrabhūto bodhisattvaḥ parešām vineyānāṁ kalyānamitrakāryam karoti. Codako bhavati. Smārako bhavati. Avavādako bhavati. Anušāsako bhavati. Dharmadeśako bhavati. Eșāñca padānāṁ vistarena vibhāgo veditavyaḥ. Tadyathā Śrāvakabhūmāvavavādānušāsanañca bhūyastata uttari veditavyaṁ tauyathā balagotrapatale.12 1. 2. Ibid., p. 272. Ibid., p. 164.
SR No.002449
Book TitleShravak Bhoomi Part 02
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1991
Total Pages216
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy