SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ भावनाफलम् - 331-334। चत्वारि श्रामण्यफलानि 331, श्रामण्यम् 331, फलम् - 331- स्रोतआपत्ति०331-32, सकृदागामि० 333, अनागामि० 333, अर्हत्त्व 333 | Appendix-V पुद्गलानां चरितविशोधनम् 334-38 । रागचरित पुद्गलस्य लिङ्गानि 334, समभागचरितस्य मन्दरजस्कस्य च पुद्गलस्य लिङ्गानि 334-35, त्रीण्यावरणानि - 335 – कर्मा०, 335, क्लेशा० 335, विपाका० 335-36, सम्भार:: - पुण्य० 336-37, ज्ञान० 337, पूर्व्वकः 337, दृष्टधार्मिक : 337 प्रसादबहुलता 337, मेधा 337, कृतपुण्यता 338, 338 । यतयः 341-42 षट्पुद्गला पर्याया: 338 । श्रमणाः 338-40, चत्वारः - मार्गजिनः 338-40, मार्गदेशिकः 338-40, मार्गजीवी 338-40, मार्गदूषी 338-40, ब्राह्मणाः ( त्रयः ) 340, जातिब्राह्मणः 340, संज्ञाब्राह्मण: 340, प्रतिपत्तिब्राह्मण: 340-41, ब्रह्मचारिणः ( त्रयः ) 341, विरतिसमाहायी 341, तदन्तरप्रहायी 341, तदत्यन्तप्रहाथी 341, भिक्षवः 341, पञ्च 341, – प्रतिज्ञाभिक्षुः 341, संज्ञाभिक्षुः 341, भिन्नक्लेशत्वाद् भिक्षुः 341, ज्ञप्तिचतुर्थेन कर्मणोपसम्पादितो भिक्षुः 341। प्रव्रजितौ द्वौ - 342-431। 43 त्रयः 341, दौः शील्यसंयमात् 341, विषय० 341, क्लेश० 341, द्विविधः क्लेशसंयमः-341-42, पर्यवस्थानसंयमः 342, उभयसंयमः 342 । स्वाख्यातधर्मविनयः 342-43, दुराख्यातधर्मविनयः 342-43 । चत्वारो माराः 343 स्कन्ध०-344, क्लेश० 344, मरण० 344, देवपुत्र० 345 । संबहुलानि मारकर्माणि – 343, 345-47 चतुभिः कारणैः सम्यक्प्रयुक्तस्याप्यारम्भो विफलो भवति 347-48, उद्दानम् 348 I
SR No.002449
Book TitleShravak Bhoomi Part 02
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1991
Total Pages216
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy