SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ 42 श्रावकभूमि स्मृत्युपस्थानानि-( चत्वारि ) 290-307 । कायः-कायानुपश्यना 291-93, वेदना-वेदनानुपश्यना 293-94, 295-96, चित्तम्-चित्तानुपश्यना 294, 296-299, धर्मः-धर्मानुपश्यना 294-95, समासार्थाः (त्रयः, अपरः पर्यायः) 299-303, स्मृत्युपस्थानानां विपर्यासप्रति पक्षता 303, अपरः पर्यायः 303-306, स्मृत्युपस्थानशब्दस्यार्थः 306-3071 सम्यकप्रहाणानि-307-312। चत्वारि-307, पापका अकुशला धर्माः 307-8 तत्प्रहाणम् चतुर्विधम्, वीर्यम् 308-12, व्यायामः 312, प्रदधनम् 312 । द्वे सम्यक्प्रहाणे-312-13 । सम्वरप्रहाणं 312, प्रहाणप्रहाणम् 312, भावनाप्रहाणम् 313, अनुरक्षणा प्रहाणम् 313 । समासार्थः-313-14। आशयसम्पत् 313-14, प्रयोगसम्पत् 313-141 समाधिः ( चतुर्विधः)-314-18 । छन्दसमाधिः 315-16, वीर्यसमाधिः 315-16, चित्तसमाधिः 315, 316 17, मीमांसासमाधिः 315, 317-18 । अष्टौ प्रहाणसंस्काराः-318-20 । छन्दः 318-19, व्यायामः 319, श्रद्दधानता 319-20, प्रश्रब्धिः 320, स्मृतिः 320, सम्प्रजन्यम् 320, ( सच्छन्दम् ) चेतना 320, उपेक्षा 320। ऋद्धिपादाः 321-, श्रद्धेन्द्रियम् 321-23, वीर्येन्द्रिम् 323, स्मृतीन्द्रियम् 323-24, समाधीन्द्रियम् 324, प्रज्ञेन्द्रियम् (विस्तरस्तु, नोपलभ्यते )। मूर्षानः-325। सप्तबोध्यङ्गानि 325-311 कस्माच्छैक्षो भवति प्रातिपदः 326-27 प्रज्ञास्कन्धः 327, शीलस्कन्धः 327, समाधिस्कन्धः 327, आर्याष्टाङ्गो मार्गः-327-330, चारकरणीयम् 330, विहारकरणीयम् 330, शमथः 330, विपश्यना 3311 .
SR No.002449
Book TitleShravak Bhoomi Part 02
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1991
Total Pages216
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy