SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Appendix-V 137, गाथा 137, उदाना 137-38, निदानम् 138, अवदानम्, 138, (इति) वृत्तकम् 138, जातकम् 138, वैपुल्यम् 138, अद्भुतधर्माः 139, उपदेशा: 139 । एतेषामपरो विभागः — 139-40 । 37 सूत्रं विनयो, अभिधर्मश्च 139 | श्रवणम् 139-140 faraar-140-143 गणनाकारा 140, तुलनाकारा 140-41, तत्र चतस्रो युक्तयः 141, अपेक्षायुक्ति: 141-142, कार्यकारणयुक्ति : 142, उपपत्तिसाधनयुक्ति : 142-43, धर्मतायुक्तः 143 । अनन्तरायः - अध्यात्मं बहिर्धा च 144 149 । द्विविधो अन्तरायः - 144-145, तद्विपर्ययेणाऽनन्तरायः 145, समासार्थः-अन्तरायस्यापरो विभाग : 145, प्रयोगान्तरायः 145, प्रावि - क्यान्तराय: 145-47, प्रतिसंलयनान्तरायः 147-49; अयमपि द्विविध:शमथान्तरायः ( तद्यथा - प्रमादोदेशवासश्च ) 147, विपश्यनान्तरायः तद्यथाआत्मसंप्रग्रहश्चापल्यञ्च ) 147-48 । त्याग:-149-54 स्वरूपकथनम् ( दानमनवद्यम् ) 149-50, को ददाति 150-51, कुत्र ददाति ( दुःखिताय, इष्टाय, उपकारिणे, विशिष्टाय च ददाति ) 151-52, किं ददाति सत्त्वसंख्यातं वस्तु, असत्वसंख्यातं वस्तु, तद्यथा धनवस्तु, धान्यवस्तु, देशवस्तु च ) 152-53, केन ददाति 153, कथं ददाति 154, कस्माद् ददाति 154 | श्रमणालङ्कारः - 155-58। श्राद्धो भवति 155, अशठो भवति 155-56, अल्पाबाधो भवति 156, अल्पाबाधो भवति 156, आरब्धवीर्यजातीयो भवति 156, प्राज्ञो भवति, 156 अल्पेच्छो भवति 156, सन्तुष्टो भवति 157 सुभरो भवति 157, धुतगुणसमन्वागतो भवति 157-58, तत्रैते घुतगुणाः संख्याताः - पिण्डपातिकत्वम् 58, ऐकासनिकत्त्वम् 158 खलुपश्चाद्भक्तिकत्वम् 15859, चीवरिकत्वम् 159, नामतिकत्वम् 159, पांसुकूलिकत्वम् 159, आरण्यकत्वम् 159, वृक्षमूलिकत्वम् 159-60, आभ्यवकाशिकत्वम् 160
SR No.002449
Book TitleShravak Bhoomi Part 02
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1991
Total Pages216
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy