SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ इन्द्रियसंवरः 63-71 Appendix V परिशुद्धस्य शीलसम्वरस्य दशानुशंसा अविप्रतिसारं लभते यावद्विमुच्यते – 59-63 विप्रतिसारण भद्रकं मरणं भवति 60, कल्याणो वर्ण: यशः शब्दश्लोकोनिश्चरति 60-61, सुखं स्वपिति सुखं प्रतिबुध्यते 61, सुप्तोऽपि देवानां रक्ष्यो भवति 61, न शंकी भवति 61, बधकानां रक्ष्यो भवति 61, यक्षाणां रक्ष्यो भवति 61, अल्पकृच्छ्रेण धर्मेण परतो लामं लभते 61-62, शुद्धत्वाच्छीलस्य यथेच्छं देवानां सभागतायामुपपद्यते 62, अत्यन्त निष्ठनिर्वाणमधिगच्छति 62-63 I समासार्थः, 71-72 35 : उद्दानम् 63-64, इन्द्रियैर्गुप्तद्वारो विहरति 64, आरक्षितस्मृतिर्भवति 64-65, निपकस्मृतिर्भवति 62-66, स्मृत्यारक्षितमानसों भवति 66, समावस्थावचारको भवति 66-67, न निमित्तग्राही भवति नानुव्यञ्जनग्राही 67-69, ये धर्मा अनुस्रवन्त्येव चित्तं तेषां संवराय प्रतिपद्यते 67, अकुशलधर्माः 69, कथमेते चितमनुस्रवन्ति 70-71। केन संवृणोति 71, कुतः संवृणोति 71, कथं संवृणोति 71-72; का पुनः 72 पुनरपरः समासार्थ: 72-75 संवरोपायः, संवरणीयं वस्तु, संवृतिश्च 72, प्रतिसंख्यानबलसंगृहीत इन्द्रियसम्बर : 72-73, भावनाबलसंगृहीत इन्द्रियसम्वरः 73, भोजने मात्रज्ञता ( विस्तरविभागः ) 73-74, प्रतिसंख्यायाहारमाहरति 74-75 । तत्र त्रय आदीनवाः - 75-83 । परिभोगान्वयः 75-76, विपरिणामान्वयः 76-78, पर्येषणान्वयः ( षड्विध:समुदानना - आरक्षा-स्नेहपरिभ्रंश अतृप्ति-अस्वातन्त्र्य - दुश्चरितकृतः ) 78-81, आहारस्यानुशंसमात्रा 81, आहारनि: सरणार्थमेव पुत्रमान् धर्ममाहारमाहरति 81-82, कत्तमेराकारैः परिशुद्धोऽनवचत्वार आहाराः 84-85 [ द्य आहार:, 83-84।
SR No.002449
Book TitleShravak Bhoomi Part 02
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1991
Total Pages216
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy