SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ 34 अवतीर्णाः पुद्गलाः -32 अवतीर्णाः अवतीर्ण एव न परिपच्यमानो, न परिपक्वो न निष्क्रान्तः परिपक्वो न निष्क्रान्तः, निष्क्रान्तो न परिपक्वः, गोत्रभूमिनिर्दिष्टानां पुद्गलानामिहापि विभागः, उद्दानम् 32 । नैद्वकम्यभूमिः - 35 श्रावक भूमि स्वरूपकथनम् 35, लौकिकेन मार्गेण वैराग्यगमनम् 35-36, लोकोत्तरेण मार्गेण वैराग्यगमनम् 36, तयोः सम्भार: 36-37 [ गणना, तद्यथा गोत्रभूमी प्रत्ययविषये ] शीलसंवर: 37, प्रातिमोक्षसंवर: 37-38, आचारसमन्वागमः, 38, ईर्यापथाधिष्ठान आचारः 38, इतिकरणीय आचार: 38, कुशलपक्षप्रयोगाधिष्ठान आचारः 39-40, कथं गोचरसम्पन्नो भवति 40, पञ्च भिक्षोरगोचरा: 40, कथमणुमात्रेष्ववद्येषु भयदर्शी भवति 41, कथं समादाय शिक्षते शिक्षापदेषु 41-42 समासार्थ:-42 त्रिविधः शीलस्कन्धः [ संवरः ] अविप्रणाशलक्षणः स्वभावलक्षणः, स्वभावगुणलक्षणश्च 42-44 । अपरः पर्यायः - 44, समादत्तशीलता, नैर्याणिकशीलता शीलभावना च 44, शीलसम्वरो दशभिराकारैविपन्नो भवति 44-45 । शीकम् – 45-51– आदित एव दुर्गृहीतं भवति 45-46, अतिलीनं भवति 46, अतिसृतं भवति 46, प्रमादकौसीद्यपरिगृहीतं भवति 46, मिथ्याप्रणिहितं भवति 47, आचारविपत्त्या परिगृहीतं भवति 47, आजीवविपत्त्या परिगृहीतं भवति 47-49, अन्तद्वयपतितं भवति 49-50, अनैर्याणिकं भवति 50-51, शीलाभ्यसनं शीलविपत्तिश्च 51 शीलसम्पत्तिः - 51-55 शीलमूलम् 51-52, शीलालङ्कारः 52, शीलानुलेपनम् 52, शीलगन्ध : 52, शीलसुचरितम् 52-53, शीलसम्वरः 53, एतेषां विस्तरशो वैशिष्य( = कारण ) कथनं च 53-55, शीलसम्वरस्य परिशोधना 55-58।
SR No.002449
Book TitleShravak Bhoomi Part 02
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1991
Total Pages216
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy