SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Appendix-11 25 अल्पा ध्रुवसमा ध्रुवा द्रवा सुपरीक्षितं सम [ सुपरीक्षितसमं ] सुपरीक्षितम्वा [ तंवा ] तव अयुक्तमपयुक्तम्वा [क्तं, वा ] असंहितं समसहितम्वा [ असमवहितं वा ], तत्र निगृहीतो वा यद् वाद ( यो ) बादः प्रतिष्ठितो वा युष्मद्वाद एतावन्मे अत्र प्रति[प्रतिदाति उत्तरि वा पुनः संचिन्त्य पक्ष्य [1] [7] मि। ____ अलमस्त्येतावच्च पुनः कथं करिष्यामीति । अनया त्रयोदशाकारया वाग्विज्ञप्त्या प्रतिवादिनं विज्ञ [1] पयन् । विप्रकृतांकथम्परित्यजति [कथां परित्यजति ] । तस्याश्च परित्यागाज्जितो भवति अवज्ञात्म [. . . . . . ."] प्रतिज्ञ [1] तं ॥1 1. MS. Leaf hereafter is indistinct and illegible.
SR No.002449
Book TitleShravak Bhoomi Part 02
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1991
Total Pages216
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy