SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Appendix-III 23 कथं मानमाविष्करोति । हीनज[1]तिगोत्रकुलादिवादेन प्रतिवादिनं पन्सयति [ ?]। कथं प्रक्षमाविष्करोति । प्रतिच्छादितदुश्चरित उद्भावनावादेन प्रतिवादिनं चोदयति । कथमाघातं प्राविष्करोति । वधकः प्रत्यर्थिक [ ] प्रत्यमित्रवा[5 ]देन प्रतिवादिनमाक्षिपति । कथमन्ति [ कथमक्षान्ति ] प्राविष्करोति । वैरनिपातनवादेन प्रतिवादिनं तजयति । कथमप्रत्ययं प्राविष्करोति । भिन्नचारित्रवादेन प्रतिवादिनं प्रतिक्षिपति । कथं तूष्णीभूतो भवति । वाक्कर्मसंकोचतः। कथं माभूतो भवति [1] स न ष्ट [ वचन ] स्य संकोचतः । कथं त्रस्तस्कन्यो भवत्यधोमुखः [1] कायकर्मधैर्यसंकोचतः । कथं प्रध्वान (ध्वस्त ) परमो भवति निष्प्रतिभानः । प्रतिभानसंकोच ] [ तः । ] इत्येवं भागीयैस्त्रयोदशभिराकरैः कथासादो वेदितव्यः । ___द्वाभ्यां पूर्वकाभ्यां विक्षेपप्रतिपत्ति [6 ]तः, सप्तभिर्मध्यैमिथ्याप्रतिपत्तितः, चतुभिः पश्चिमैः अप्रतिपत्तितः । अयमुच्यते कथासादः निग्रहस्थानम् । कथावशेषः कतमः । नवभिर्दोषैर्दृष्टा कथा कथादोष इत्युच्यते । नवदोषाः कतमे [1] तद्यथा आकुलम्ब [ आकुलं व ] चनं, संरब्धम् । अ[ त्य ममकम् । अमितं [1] अनर्थयुक्तम् । अकालेन अस्थिरम् अदीप्तं अप्रबुद्धं [7] च वचनम् । . आकुलम्ब [आकुलंव] चनं कतमत् । यदधिकारमुत्सृज्य विचित्रकथाप्रतानम् । संरब्धवचनं कतमत् । यत्कोपोद्धतं द्रवोद्धतं च । व्यगमकं वचनं कतमत् । यदधिकं पुनरुक्तार्थं न्यूनाथं च । अनर्थयुक्तं वचनं कतमत् । तद्दशाकारं द्रष्टव्यम् । निरर्थकम् । [8] अपायकम् । युक्तिभिश्च साध्यसमम् । अतिच्छलोपसंहितञ्च । अर्थानुपलब्धितः असत्यत्वार्थः अने [ ने] कान्तिकतः, साधनस्यापि साध्यतः, अयोनिशो मध्यसर्ववादानुगतश्च । अकालवचनं कतमत् । यत्पूर्वम्व [ यत्पूर्वं ब ]क्तव्यं पश्चा [ दभिहितं । पश्चाद्वक्तव्यं पू] वमभिहितम् । अस्थिरवचनं कतमत् [अत्रान्तरे पाण्डुमुखः], अपाण्डुमुखः, अगद्गदस्वरः, अदीनवाक्यः ।
SR No.002449
Book TitleShravak Bhoomi Part 02
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1991
Total Pages216
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy