SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Srūvakabhūmi प्रतिज्ञ[T]कतमा [1] द्विविधं साध्यमर्थनारभ्य यः अन्यो[s]न्यं स्वपक्षपरिग्रह[ग] शास्त्रपरिग्रहणं वा स्वप्रतिभानतो वा, परानुग्रहतो वा, स्वपक्षावस्थानतो वा, परपक्षदूषणतो वा, पराभिभवतो वा, परपरिभवतो वा, परानुकम्पनतो वा [1] हेतुः कतमः [1] यस्तस्यैव प्रतिज्ञार्थस्य सिद्धये उदाहरणाश्रितः सा [2] रूप्यवैरूप्यतो वा प्रत्यक्षतो वा, अनुमानतो वा, आप्तागमतो वा हितो[हेतुः]युक्तिवादः [] उदाहरणं कतमत् । यस्तस्यैव प्रतिज्ञ[i][त]स्यार्थस्य सिद्धये हेत्वाश्रयो लोकोचितप्रसिद्धवस्त्वाहरणोपसंहितो वादः । सारूप्यं कतमत् । यत्कस्यचिद्धर्मस्य सादृश्येन कस्यचिदेव सादृश्ये तत्पञ्चविधं द्रष्टव्यं[]लिङ्गसादृश्यं, स्वभा[4]वसादृश्यं, कर्मसादृश्यं, हेतुफलसादृश्यं च । लिङ्गसादृश्यं कतमत् । यद्वर्त्तमानेन वा पूर्वदृष्टेन वा चिह्ननिमित्तसम्बन्धेन[च] नाsन्योन्यसादृश्यं ।]स्वभावसादृश्यं कतमत्[]यदन्यो[5]न्यं लक्षणसादृश्यं । कर्मसादृश्यं कतमत् । यदन्यो[s]न्यं कारित्रसादृश्यम् । धर्मसादृश्यं कतमत् । यदन्यो[s]न्यं धर्मतया सादृश्यम् । अनित्ये दुःखधम[]ज[1]तिधर्मकाणां जराधर्मताया जराधर्मकाणां मरणधर्मताया मरणधर्मकाणां रूप्यरूपिसनिदर्शनानिदर्शनसप्रनिध[]प्रतिघसास्रवानास्रव-संस्कृतासंस्कृतधर्मतया एवं भागीयया धर्मतया[]हेतुफलसादृश्यं. कतमत् । यदन्यो[s] न्यं [6] हेतुतः फलतश्च निष्पादननिष्पत्तिसादृश्यं इदमुच्यते सारूप्यम् । वैरूप्यं कतमत् । यत्कस्यचिदेव वैसादृश्येन कस्यचिदेव वैसादृश्यम् । तदप्येत. द्विपर्ययात्पञ्चविधमेव द्रष्टव्यम् ॥ प्रत्यक्षं कतमत् । यदविपरोक्षमनभ्यू [हितमनभ्यूह्य]मविभ्रान्तश्च । अविपरोक्ष कतमत् । तच्चतुभिराकारैर्वेदितव्यम् । अपरिभिन्नेन्द्रिये प्र [2A-8[1] त्युपस्थिते मनस्कारे अनुरूपोत्तरितः [अनुरूपोत्पत्तितः] समतिक्रमोत्पत्तितः अनावरणतः अविप्रकर्षतश्च [1] अनुरूपोत्पत्तिः कतमा । कामावचरस्येन्द्रियस्य कामावचरो विषयः ऊर्ध्वभूमिः कस्येन्द्रियस्य ऊर्ध्वभूमिको विषयः य उत्पन्नः समुत्पन्नो ज[]त[1] निर्वृत्तः स अनुरूपोत्पत्तिरित्युच्यते। समति[स]क्रमोत्पत्तिः कतमा [I] यदूर्ध्वभूमिक[2]स्येन्द्रियस्याधोभूमिको विषय उत्पन्न इत्येवमादि समतिक्रमोत्पत्तिरित्युच्यते । __ अनावरणं कतमत् [] तदपि चतुर्भिराकारैर्वेदितव्यम् । अवच्छादनीयेनावरणेन यदनावृतं तदनावृतमित्युच्यते। अवच्छादनीयमावरणं कतमत् । तद्यथा तमोऽन्धकार 1. A seperate hand adds this in a foot-note.
SR No.002449
Book TitleShravak Bhoomi Part 02
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1991
Total Pages216
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy