________________
(
२४८
)
विच्छिण्णे एवं जा चेव महाहिमवतवत्तवया सा चेव रुप्पिस्सवि, णवरं दाहिणेणं जीवा, उत्तरेखें धणु, अवसेसं तं चेव । महापण्डरीए दहे गरक ताणदी दक्खिगोणं णेयव्वा जहा रोहिश्रा पुरत्थिमेणं गच्छइ रुप्पकूला उत्तरेणं णेयव्वा जहा हरिकता पच्चत्थिमेणं अवसेस त चेवत्ति............ जंबूद्दीवे दीवे सिहरी णामं वासहर पव्वए पराणत्ते ? ............अवसिटुं तं चेव । पुण्डरीए दहे सुवरण कूला महाणई दाहिणेणं णेयव्वा जहा रोहिअंसा पुरस्थिमेणं गच्छइ, एवं जह चेव गंगा सिंधूत्रो तह चेव रत्ता रत्ता वईशो णेयव्वाओ, पुरत्थिमेणं रत्ता पच्चत्थिमेणं रत्त वइअवसिटुं तं चेव ( अवसेसं भाणियव्वंति), जंबूद्वीप प्रज्ञप्ति सूत्र, वक्षस्कार ४ सू० १११
त० अ० ४ सू० २० से इस पाठ का सम्बन्ध है । काविहेणं भंते ! वेउब्वियसरीरे प० ? गोयमा