________________
तत्त्वार्थ सूत्र जैनागमसमन्वये
दुविहा पोग्गला पराणत्ता, तं जहा - परमाणुपोग्गला नोपरमाणुपोग्गला चेव ।
स्था० स्थान २ उ० ३ सू० ८२
भेदसङ्घातेभ्यः उत्पद्यन्ते ॥ २६ ॥ भेदादः ॥ २७ ॥
दोहिं ठाहिं पोग्गला साहरणंति, तं जहा - सई वा पोग्गला साहन्नति परेण वा पोग्गला साहन्नति । सई वा पोग्गला भिज्जंति परेण वा पोग्गला भिज्जति । स्था० स्थान २३० ३ सू० ८२
एगत्तेण पुहत्तेण खंधाय परमाणु य ।
१२४
उत्तरा० अध्य० ३६ गा० ११
भेदसंघाताभ्यां चाक्षुषः ॥ २८ ॥
चक्खुदंसण चक्खुदंसणिस्स घड पड कड रहाइस दव्वे |
अनुयोग दर्शन गुणप्रमाण सू० १४४
3