________________
तृतीयोऽध्यायः ।
जेहि य । एगे देवे दीवे पराणत्ते, एगे देवोदे समुद्दे परणत्ते, एवं णागे जक्खे भते जाव एगे सयंभूरमणे दीवे एगे सयंभरमण समुद्दे णामधेजणं पण्णत्ते ।
जीवा० प्रति० ३ उ० २ सू० १८६ द्वीप० जावतिया लोगे सुभा णामा सुभा वरणा जाव सुभा फासा एवतिया दीव समुद्दा णामधेजेहिं परागत्ता।
जीवा प्रति० ३ उ० २ सू० १८६ द्विढिविष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः॥८॥
जंबद्दीवं णाम दीवं लवणे णामं समुद्दे वट्टे वलयागारसंठाणसंठिते सव्वतो समंता संपरिक्खत्ता णं चिट्ठति । जीवा० प्रति० ३ उ० २ सू० १५४ ___ जंबुद्दीवाइया दीवा लवणादिया समुद्दा संठाणतो एकविहविधाणा वित्थारतो अणेगविधविधाणा