________________
— सस्थाननिर्देशमनुक्रमकोशः
-
-
AAAAAAmmoninnano
अदम्भा हि रम्भा २५३।१७ | अधरे मधुरा सरख २७०।३० | अनन्तोद्भूतभूतौघसं (सु.२२५६) ७८१३ अदाता पुरुषस्त्यागी (शा.प.४६८)७०१२ | अधरोऽयमधीरा (कुव.५९) २६१।१४१ / अनन्यक्षुण्णश्रीर्मलय ३२६।२४ अदातारं दातृप्रवर १०६।१५६ अधरोऽसौ कुरजा . २६१।१४४ अनन्यसाधारणका २६७।३३६ अदाता वंशदोषेण १६११३८२ अधर्मेण च (म.२.१११) ३८०।१४६ | अनपेक्षितगुरुवचना (सु. २) ३०१० अदातुर्मानसं क्वापि न . ७१।२१
अधाक्षीन्नो ल(शा.प.१२६७)११९।१२३ अनभिज्ञो गुणानां यो १४८१२७१ अदुर्गो विषयः कस्य (हि.३.५४)१४३।६४
अधारि पद्मेषु तद (नैषध.१.२०)२५२।१ | अनभिध्या पर (भा.१३.५८६) १५४१३८ अदृष्टपूर्वमस्माभिर्य (सु.१७२९)३४३।९७ | अधिकरतलत (का.प्र.७.२३३)२८६।१२ | अनभ्यासेन (काव्या.२.२४७)३८१।१५३ अदृष्टपूर्वा (भाग.१२.१२५१९)३७९/७९ | अधिगतपरमार्थान्प(भर्तृ.२.१४) ३९।२६ | अनभ्रवृष्टिः श्रवणामृ ३१।२८ अदृष्टमुखभङ्गस्य युक्त (सु.५०३) ७३।८
| अधिगमनमनेकास्ता २०९।११ | अनयनपथे प्रिये न २८८१७ अदृष्टव्यापार (का.नी.९.३८)२२९।२३९ अधिदेहलि हन्त हेम २७५।१५ अनयोरनवद्याजि(काव्या.१.८७)३१२।१६ अदृष्टे दर्शनोत्क (का.प्र.५.१२८)२९११ अधिपञ्चवटीकुटीरव
२११७८ | अनर्घ्यमपि माणि १६०।३२१ अदेशकाल (पंच.३.११३) ३७९।७७
अधिभिल्लपल्लिगल्लं
३७०९ अनर्थकं विप्र(भा.५.१०७८) ३८१।१५५ अद्भुतस्तर्कपाथोधिर
४२११ अधियामिनि गजगा २९८१६ अनर्थमर्थतः (भा.५.११५५)३८१।१५६ अद्य द्यूतजिताध. (सु.२११०) ३१६।४ | अधिरजनि जगाम (शिशु.७.५२) ३१०।२ | अनर्थित्वान्मनुष्याणां ३४८।१४ अद्य धारा सदाधारा ११७४८३ / अधिलवङ्गममी( शिशु.६.३६) ३४७।११ | अनलस्तम्भनवि (शा.प.३४४३) २८४।६ अद्य शीतं वरीवर्ति
३४५।७ | अधिश्रीरुद्याने त्वमसि २४०।११८ | अनल्पदग्धारिपु (नैष.१.१०)१०५।१२५ अद्यापि तत्प्रचलकु(सु.१२९१)२७८१३९
अधीतव्यवहारज्ञं मौलं १४२।२ अनवरतधनुास्फा १४१२ अद्यापि तां कन(शा.प.३४६९)२७८०४१
अधीतिबोधाचर (नैषध.१.४)१०५।१२० | अनवरतपरोपकरण ४७११०६ अद्यापि तिष्ठति दृशो (कुव.९६)२७९।५३ अधील चतु (शा.प.४१७४)३७५।२३२ | अनवसरे गुणवानपि(शा.प.३०६)८२१३३ अद्यापि दुर्निवारं
४८।१२३ | अधुना मधुकरपतिना १८८।४६ | अनवसरे च यदुक्तं १७०७५६ अद्यापि नूनं हरको २८२।१२५
अधृतपरिपतन्निचोल २७८१३० अनवाप्यं च (भा.५.१३०४) ३८१।१५८ अद्यापि नोज्झति (को.५० ) ५०१२००
अधोऽधः पश्यतः (हि.२.२) १६३।४६७ | अनसि सीदति (शा.प. ९६२) २३४।१४२ अद्यापि सा मन(शा.प.३४७०)२७८१४२
अधोविधानात्क(नैवध.१.१८)१०५।१३१ अनस्तमितसार (शा.प.१०९८) २१७१४९ अद्यापि सुन्दरि तवा २९१।१२
अध्याक्रान्ता वसेति १०७॥१७४ अनाकाशे (शा.प. ३३२४) २६३।१९७ अद्यापि स्तनशैलदुर्ग(हनु.ना.२)३०२।९५/ अध्यायोधनवेदि मार्ग १३४।२४
| अनाकूतैरेव (शा.प. ३२८९) २५५।२७ अद्याप्युन्मदयातु (शा.प.४०६७)३६५/७ अध्याहारः स्मर(नैषध.१२.५७)१३६॥३५ अनागतविधा (शा.प.नी.११) ६॥६ अद्यारभ्य कठोरका ३६११४५,
अधुवेण शरी (विक्रम.१६७) ३८०।१४७ अनाघ्रातं पुष्पं (अ.शा.२.१०)२५५।२५ अद्यारभ्य यदि प्रिये (सु.११५९) ३०९।९
अध्वनि पदग्रहपरं ३०१३ | अनातुरोत्कण्ठि (मालवि.५०) ३८१।१५९ अद्यैव कुरु(भा.१२.६५३५) ३८०।१४३ अध्वन्यध्वनि तरवः २३६।१० | अनात्मवान्न (का.नी.५.४) ३८१।१६१ अथैव हसितं (शा.प.४१६८)३७३।१९१ | अध्वन्यध्वनि भूरुहः २४१।१४२ / अनादायी व्ययं १६७४६५३ अद्योत्सङ्गवस जंग . ३२६।३० अध्वन्यस्य वधूर्वि(सु.१६८७)३३५।१४३ अनादिष्टोऽपि भूप
| अनादिष्टोऽपि भूप १४४॥९१ अद्रोहः सर्व (म.३.१६७८) ८४७ अध्वन्यैर्मकरन्द
३३५/१४५ अनादृतचमूपतिप्रहि
१५।२४ अद्विसंवीक्षणं चक्षुरद्वि २८७११ | अध्वा जरा (भा.५.१५२३) ३८०।१४९ | अनादेयं नादवीत(म.८.१७०)३८१।१६२ अद्वैतं सुखदुःख (उत्तर.१.३९) ५३।२६७ अध्वानं नैकचक्रः २९५।६९ / अनादेयस्य (म.८.१७१) ३८१।१६४ अद्वैतोक्तिपटून्पटूनपि ३७६।२५५ | अनङ्कुरितकूर्चकः स ३४९।७१ अनाद्यन्ता (भा.३.८३) ३८१११६५ अधः करोषि रत्ना (शा.प.स.५) २१५।४ | अनङ्गमङ्गल (का.प्र.७.१४१) २५९।७२ | अनाम्नायमला(भा.५.१५२४)३८१।१६७ अधना धनमि(चा.नी.४.१८) १५९।२८९ अनङ्गरङ्गपीठोऽस्याः २६८१३८३ अनायके न (शा.प.१४६६) १५४।३६ अधमं बाधते भूयो (६.६४) १६९।६९८ अनङ्गेनाबलास (शा.प.३०७६) २५०।१ | अनायासकृशं म(सा.द.१०.६७) २५४।४ अधरः किसलयरागः २५५।८ अनङ्गोऽयमना(शा.प.३७९८) ३१२।११ | अनारतपरिस्खलन्न १३३॥१८ अधरः किसल (अ.शा.१.१८)३८०1१४४ अनधिगतमनोरथ (विक्रम.६३)३१३।४४ अनारभ्या (भा.५.१११३) ३८१११६८ अधरं खलु बिम्ब २६१।१४३ / अनध्वन्याः (कविता.१०५) ३८१।१५२ | अनायेप्रज्ञाना (शा.प.३७७८) ३५२।३४ अधरममृतं कः
२६१।१५३ अनन्तनामधेयाय (सु. ११) ११३ अनार्यवृत्तम (भा.५.१४३२)३८१।१७० अधरस्य मधुरिमाणं १७११७९९ - अनन्तपदविन्यासरचना ३२।१२ | अनावृतनवद्वार (दं.३९) ३८१।१७१ अधरे नववीटिका २५१।२९ / अनन्तपारं किल
१७३१८७९ अनालोच्य प्रेम्णः (सु.११७०)३०८११४