________________
सुभाषितरत्नभाण्डागारस्थपद्यानां
अचकमत सप(किरात.१०.४९)२८८१३८ | अणुरपि मणिः प्राण (सु.३२५)५१।२२७ | अत्यच्छं सितमंशु
३३६१२८ अचतुर्वदनो ब्रह्मा (कुव. ५) ३६५६ अणुरप्यसतां सङ्गः
८१४ | अत्यच्छेनाविरु
२४६२२० अचलं चलदिव २५५।१३ | अत एव निपीयते ३४९।६१
अत्यद्भुतमिदं (सु.५१४) ७०२१ अचला कमला १६५।५६३
अतः कविनो (भाग.२.२) ३८९।४९१ | अत्यन्तचञ्च (कथा.३७.२३२) ३७९८९ अचिन्तितानि (शा.प.स.७.) ७५।५
अतनुज्वरपीडि १८९।६० । अत्यन्तमन्थन
१७६।९५५ अतन्द्रचन्द्राभरणा (का.प्र.४.७२)२५३।५ अचिन्तितानि (हि.१.१५७) ९१।१७
अत्यन्तविमुखे देवे (हि.१.१२४) ६५९ अतसीकुसुमोपमेय अचिन्त्याः (शा.प. २२२) ५२।२४१
२२।१२२ अत्यम्बुपाना (विक्रम.२३७) ३७९६८७
अतसीपुष्पसंकाशं अचिराधिष्ठित
अत्यपूर्वस्य
२६९/४०६ १५११३६६ अताडयत्पल्लव
३३४।१०५ / अत्यर्थवक्रत्वमन (सु.१७४) ४०४२ अचिरेण परस्य
१५११३८७
अतिकुपिता अपि (शा.प.स.९) ४७१११ अत्यादरपरो (प्रब.८८) ३७९१८६ अचोद्यमानानि (भा.१२.६७५६)९१।१३
अतिक्रान्तः का (भर्तृ.३.१०१) ३६८५३ अत्यादरादध्ययनं १०४।१०६ अच्छप्रकाशवति ३०४।१५४
अतिक्लेशेन (भा.५.१५२१) ३७९।९६ | अत्यायतै (का.प्र.१०.३९४) ११०११४३ अच्छिन्नं नयना (सु.१४०७) २८९।७०
अतिगम्भीरे भूपे १५११३७० | अत्यार्यमतिदातारम(भा.५.१५०९)६२१५ अच्छिन्नामृतबिन्दु २७४।२५
अतितेज (शा.प.रा.११३) १५११३६५ अत्यासन्ना (शा.प.रा.९४) १५६।१२४ अच्युतभक्तिवशा १८९४४८
अतिथिर्बालकः १५७१२०६ | अत्युक्तिं रह (पंच.१.२५) ३८४१२८२ अजनि प्रतिदिन
२८४१७ अतिदर्प हता
१६११३८३ अत्युक्तौ यदि न (शा.प.सा.) १३३।१३ अजन्मा पुरु(किरात.११.७०)१४९।३०८
अतिदाक्षिण्ययु १६११३५३ अत्युच्चाः परितः (कुव.१०२) ११०।२३२ अजरामरव (शा.प.६६९) १६२१४२७
अतिदाना (शा.प.नी.२६) १५३३२० | अत्युच्छ्रिते (हि.२.१२०) १५११३७८ अजस्र लसत्पद्मि २०९६६ अतिदीर्घजीविदो
३५/११ अत्युत्सेकेन स (राग.४.५१७) ३७९१८४ अजस्रमभ्यास
१०५।१३०
अतिदूरपथ (प.ख.नी.१५) १६०।२९८ अत्युदात्तगु (राग.३.३०४) ३७९।८३ अजातमृतमूर्खा (हि.प्र.१३) ९०५
| अतिपरिचया
१६९/७२४/ अत्युन्नतस्तन (सा.द.३.१६१) २५५।२२ अजातमृतमूर्खेभ्यो (शा.प.१४८३)९०१६
अतिपरिचया(शा.प.नी.८३) १६९/७२३ / अत्युन्नतिं प्राप्य (सं.पा.५७) ३७९८१ अजाखरखुरो (पंच.२.१०८) ३७९।१०१
अतिपरिचया १६९/७२२ अत्युल्लसद्विसरहस्य
३३५२ अजानन्दाहार्ति(भर्तृ.सं.१६०)३७४।२१४ | अतिपूजिततारेयं २५९/७४ अत्युष्णात्सघृता १६७१६२८ अजामिव प्रजा शा.प.१२९०)१४५।१२२ अतिपेलवमति (का.प्र.७.२०२)५७।१३४ | अत्र मन्मथमि
१२३११९० अजायुद्धमृषि (शा.प.स. ८). १५३।२७
अतिप्रचण्डा १७५।९२२ / अत्रस्थः सखि
२२८।२२४ अजीयतावर्त (नैषध.७.६९) २६४।२२९
अतिबहुतरलजा २६८।३६. अत्रान्तरे च (गीत.७.१३.१)३०४।१५३ अज्ञः सुखमाराध्यः (हि. १.५६) ४०।२५ अतिमन्दचन्दन ३३४।१२६ अत्राशितं शयित २७४।२ अज्ञतया प्रेम्णा
२१८।७३ | अतिमलिने कर्त (शा.प.नी.८३)५७।१२६ | अत्रिलोचनसं (का.प्र.७.१५८)१८८४१ अज्ञातपाण्डित्यर (सु. १६९) ४०३४ अतिमात्रभाखरत्वं
८६८ | अथ कोकिल
२२५/१२९ अज्ञातशास्त्रसद्भावा
४४.५ | अतिरमणीये काव्ये ३७१४ | अथ नभसि निरी ३४११५२ अज्ञातेन्दुपराभवं २६३।२०५/ अतिवादांस्ति (म.६.४७) ३७९।९५ | अथ नित्यम (भाग.७.२.४९) ३७९८० अज्ञानाद्यदि (म.११.२३२) ३७९।९९ | अतिविततगगमस (का.प्र.७.२५५)२७३ | अथ पथिकवधूद २९९।१० अज्ञेभ्यो ग्रन्थि (म.१२.१०३) ३७९।९८ | अतिषिपुलं कुच (अरसीठक्कर.) १४५ अथ प्रसन्नेन्दु (सु.१८१८) ३४४।१३ अज्ञानामविरामलौ ९९/२० | अतिव्ययोऽनवे (हि.२.९०) १४६।१४३ | अथ बद्धजटे रामे
३६११५ अज्ञानेन पराङ्मुखी (अमरु.१४)३१०।१२/ अतिशयितकद
३४१।१३ | अथ भन्मथवा (शा.प.३६२२)२९९।१७ १५२।४१६ | अतिसंचयकर्तृणां (सु. ४७४) ७१।२८ | अथ लक्ष्मणानु (शिशु.९.३१) ३००५६
अतिसंचयकर्तणां (स. काका अञ्चति रजनिरुद
३०८७ | अतिसत्कृता अपि (सु. ४०४) ५८।१७९ | अथ वाभिनिविष्ट (शिशु.१६.४३)४०।४६ अञ्जनस्य क्षयं दृष्टा (हि.२.९) १५४।४३ | अतिसाहसमतिद. (शा.प.लो.२) ७२१३८ | अथ सान्द्रसाध्यकि (शिशु.९.५२)२९६।३ अञ्जलिरकारि लोकै ९८८ | अतीतानागता (भा.१.२४४) ३७९।९३ | अथ स्फुरन्मीन (किराव.८.३७)३३८१७२ अजलिस्थानि पुष्पाणि (शा.प.प.३)४५।३ | अतीव गुण (भा.५.१४.५५) ३७९।९२ | अथ खस्थाय देवाय ११ अञ्जलौ जलमधीर ३३८४९८ अतुष्टिदानं (हि. १.११४) ३७९।९० | अथेदं रक्षोभिः (उत्तर.१.२८) ३६२१३२ अटत्कटकघोटका ११५/३५ | अतुहिनरुचिना(शिशु.११.४६)३२७।१५ | अथोचकैजेरठक (शिशु.१७.५२)१२७११ अटवी कीदृशी प्रायो १९८१६ अतो हास्यतरं (म.१.३०८७) ५६।१०१ अथोपगूढे शरदा शशा (कुव.६१)३४४।३ अदृशूला जनपदाः १८७११५ अत्तुं वाञ्छति (पंच.१.१७५) ३६५।५२ | अदः समित्संमु (नैषध.१२.३५)१३५/१५