________________
चन्द्रोदयवर्णनम्
३०१
1
नलिन्यः ॥ ६८ ॥ उद्गर्भहूणतरुणीरमणोपमर्दभुग्नोन्नतस्त- विरचयन्नलिन्देभ्यः स्यन्दं शशिमणिसमुत्थं च वितरन् । ननिवेशनिभं हिमांशोः । बिम्बं कठोरबिसकाण्डकडारमेत- उदेत्यादौ रक्ताम्बुज समरुचिः कैरववने प्रमोदं तन्वानो भाप प्रथममकरैर्व्यनक्ति ॥ ६९ ॥ ताराक्षतान्प्रति- मधुपवनिता गीतिमधुरम् ॥ ८३ ॥ त्रिनयनजटावल्लीपुष्पं किरन्कलकण्ठनादान्मन्त्राक्षराणि निगदन्कुसुमेषुरेषः । निशावदनस्मितं ग्रह किसलयं संध्यानारीनितम्बनखक्षतिः । लाभाय वासरमणेर्मुषितस्य सायं संचारयत्यमृतदीधितिकां- तिमिरभिदुरं व्योम्नः शृङ्गं मनोभवकार्मुकं प्रतिपदि नवस्येस्यपात्रम् ॥ ७० ॥ एतद्विभाति चरमाचलचूडचुम्बि डिण्डी- न्दोर्बिम्बं सुखोदयमस्तु नः ॥ ८४ ॥ प्रथममरुणच्छा यस्ता - रपिण्डरुचिशीतमरीचिबिम्बम् । उज्ज्वालितस्य रजनीं वत्ततः कनकप्रभस्तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः । मदनानलस्य धूमं दधत्प्रकटलान्छन कैतवेन ॥ ७१ ॥ भूय- उदयति ततो ध्वान्तध्वंसक्षमः क्षणदामुखे सरसबिसिनीक - स्तराणि यदमूनि तमस्विनीषु ज्योत्स्त्रीषु च प्रविरलानि ततः न्दच्छेदच्छविर्मृगलाञ्छनः ॥ ८५ ॥ मयूखनखरत्रुटत्तिमिरप्रतीमः । संध्यानलेन भृशमम्बरमूषिकायामावर्तितै रुडुभि- कुम्भिकुम्भस्थ लोच्छल तरलतारकागण विकीर्णमुक्तागण: रेव कृतोऽयमिन्दुः ॥ ७२ ॥ उज्जृम्भते कुमुदिनीसुकृतं पुरंदरहरिद्दरीकुहरगर्भसुप्तोत्थितस्तुषार करकेसरी गगनकामृगाङ्को विष्वग्विकीर्णपरिपाटलरश्मिदण्डः । उत्सूतविद्रुम- ननं गाहते ॥ ८६ ॥ प्रसारणपरैः करैः प्रकटितानुरागोदये कुलो जलधेस्तरङ्गादुत्क्षिप्यमाण इव कश्चन राजकम्बुः सुधा किरणकामुके त्वरितमम्बरालम्बिनि । तदा विगलितो - ॥ ७३ ॥ गगनविपिनसिंहः कामभूपातपत्रं निखिलदिग- लसत्तिभिरजाल नीलांशुका पुरंदरदिगङ्गना पुलकितैव ताराबलानां कन्दुकं क्रीडनाय । मणिरिव रतिभर्तुः कार्मणः गणैः ॥ ८७ ॥ कलानिधिरयं 'रवेः समुपलभ्य रूपं स्वयं पार्वणोऽयं जयति कुमुदबन्धुर्बन्धुरश्चन्द्रबिम्बः ॥ ७४ ॥ दिनान्तसमयेऽस्पृशत्सपदि पद्मिनीं रागवान् । धैवान्यकरअयमुदयति चन्द्रो वारिधेरम्बुगर्भादमृतकण करालैरंशुभि- संगमान्मुकुलितेति पूँर्वाकृतिं समीक्ष्य जहसुः प्रिया ध्रुवमदप्यमानः । भुजगशयनवक्षोहर्म्यदेशे ललन्त्या वदनमिव भूदतः पाण्डुरः ॥ ८८ ॥ दर्पोद्रेकः कुसुमधनुषो जीवितं यदृच्छोत्तानितं विश्वमातुः ॥ ७५ ॥ अयमुदयति चन्द्रश्च कैरवाणां जीवंजीवप्रणयगरिमा भाग्यराशिर्निशायाः । शृङ्गान्द्रिकाधौतविश्वः परिणतविमलिम्नि व्योम्नि कर्पूरगौरः । रश्रीललितहसितं पानपात्रं सुराणां पौरस्त्याद्रेर्जयति शिखरं ऋजुरजतशलाकास्पर्धिभिर्यस्य पादैर्जगदमलमृणालीपञ्जरस्थं किं तमः स्थातुमीष्टे ॥ ८९ ॥ तैः सर्वज्ञीभवदभिसृतानेत्रविभाति ॥ ७६ ॥ उदयति कलमन्द्रः कण्ठतालैरलीनां सिद्धाञ्जनैर्वा नीरन्त्रैर्वा त्रिभुवनदृशामन्धपट्टैस्तमोभिः । कुमुदमुकुलकेषु व्यञ्जयन्नङ्गहारान् । मदमुखरचकीरीतोय - व्याप्तं पृथ्वीवलयमखिलं क्षालयन्नुच्छलद्भिर्ज्योत्स्ना जालैरयकर्मान्तिकोऽयं तुहिनरुचिरधामा दक्षिणं लोकचक्षुः ॥ ७७ ॥ मुदयते शर्वरीसार्वभौमः ॥ ९० ॥ पश्योदेति “वियोगिनां शृङ्गाररक्षामणिस्तारामौक्तिकहार नायकमणिमृगाङ्कोऽयं धत्ते गगनजलधेः फेनतुलनां सितच्छत्राकारां दिनमणिः मदननृपतेर्विश्वजयिनः । त्रियामारामाया मलयजविशेष- चण्डीशचूडामणिः । प्रौढानङ्गभुजंगमस्तकमणिः कंदर्पसीमप्रतिकृतिं जगद्धात्रीदेव्या मणिमुकुरलक्ष्मीं च विमलाम् न्तिनीकाञ्चीमध्यमणिश्च कोरपरिषश्चिन्तामणिश्चन्द्रमाः ॥ ९१ ॥ ॥ ७८ ॥ कपाले मार्जारः पय इति कराँलेढि शशिनस्तरु- ॐकारो मदनद्विजस्य गगर्नकोडैकदंष्ट्रा रस्तारामौक्तिकच्छिद्रप्रोतान्बिसमिति करी संकलयति । रतान्ते तल्पस्था- शुक्तिरन्धतमसस्तम्बेरमस्याङ्कुशः । शृङ्गारार्गलकुञ्चिका विरहिहरति वनिताप्यंशुकमिति प्रभामत्तश्चन्द्रो जगदिदमहो णीमर्मच्छिदा कर्तरी संध्यावारवधूनखक्षतिरियं चान्द्री कला विप्लवयति ॥ ७९ ॥ अयं नेत्रादत्रेरजनि रजनीवल्लभ इति जृम्भते ॥ ९२ ॥ स्वैरं कैरवकोरकान्विदलयन् यूनां मनो भ्रमः कोऽयं प्रज्ञापरिचयपराधीनमनसाम् । सुधानामाधारः दोलयन्नम्भोजानि निमीलयन्मृगदृशां मानं समुन्मूलयन् । ज्योत्स्नां कन्दलयन्दिशो धधलयन्नम्भोधिमुद्वेल्लयन्कोकानास खलु रतिबिम्बाधरसुधारसा से कस्निग्धादजनि नयनात्पुष्प
लस
धनुषः ॥ ८० ॥ जटाभाभिर्भाभिः करधृतकलङ्काक्षवलयो कुलयंस्तमः कवलयन्निन्दुः समुज्जृम्भते ॥ ९३ ॥ एष स्वर्गवियोगिव्यापत्तेरिव कलितवैराग्य विशदः । परिप्रेङ्खत्तारापरि- तरंगिणीजलमिलद्दिग्दन्तिदन्तद्युतिभ्रंश्यद्राजतकुम्भविभ्रमकरकपालाङ्किततले शशी भस्मापाण्डुः पितृवन इव व्योम्नि घरः शीतांशुरभ्युद्यतः । हंसीयत्यमलाम्बुजीयति चरति ॥ ८१ ॥ तथा पौरस्त्यायां दिशि कुमुदकेदारकलि- ड्डिण्डीर पिण्डीयति स्फारस्फाटिककुण्डलीयति दिशामानन्दarcara मिन्दुः किरणलहरीमुल्लसयति । समन्तादुन्मीलद्बहलजलबिन्दुस्तबकिनो यथा पुञ्जायन्ते प्रतिगुडकमेणा -
१ सूर्यात् २ पतिः ३ पूर्ववदाकृतिः स्वरूपं यस्य तथा विम्बम् . प्रथमं पद्मिनीदर्शनेन विकृताकृतिः पश्चान्मुकुलीभावेन निराशतया विकारापगमेन स्वरूपस्थिति प्राप्तमित्यर्थः ४ कैरविण्यः. ५ विरहिणः ङ्कमणयः ॥ ८२ ॥ सुधारश्मिः सद्यस्तिमिरनिकरान्तं | सूर्यवत्तापकः ६ बराहः ७ उद्घाटनसाधनम् ; 'चावी' इति लोके