________________
१५२
सुभाषितरत्नभाण्डागारम्
[३ प्रकरणम
xvvvvvvvvvvvvx--------
रामागतं मावमस्त सुहृदं महीपतिम् ॥ ३९३ ॥ आज्ञा कण्ठपीठोच्छलद्रुधिरराजिविराजितांसाः। नापि प्रियापृथुपयोकीर्तिः पालनं ब्राह्मणानां दानं भोगो मित्रसंरक्षणं च । येषा- धरपत्रभङ्गसंक्रान्तकुङ्कमरसाः खलु निष्फलास्ते ॥ ४०८॥ मेते षड्गुणा न प्रवृत्ताः कोऽर्थस्तेषां पार्थिवोपाश्रयेण ॥३९४॥ नरपतिहितकर्ता द्वेष्यतां याति लोके जनपदहितकर्ता त्यज्यते स किंसखा साधु न शास्ति योऽधिपं हितान्न यः संशणुते पार्थिवेन । इति महति विरोधे विद्यमाने समाने नृपतिजनस किंप्रभुः । सदानुकुलेषु हि कुर्वते रतिं नृपेष्वमात्येषु च | पदानां दुर्लभः कार्यकर्ता ॥ ४०९ ॥ नियतविषयवर्ती सर्वसंपदः ॥ ३९५ ॥ नराधिपा नीचजनानुवर्तिनो बुधो- प्रायशो दण्डयोगाज्जगति परवशेऽस्मिन्दुर्लभः साधुवृत्तः । पदिष्टेन न यान्ति ये पथा । विशन्त्यतो दुर्गममार्गनिर्गमं कृशमपि विकलं वा व्याधितं वाऽधनं वा पतिमपि कुलनारी समस्तसंबाधमनर्थपञ्जरम् ॥ ३९६ ॥ नृपोऽपकृष्टः सचि- | दण्डभीत्याऽभ्युपैति ॥ ४१० ॥ नृपः कामासक्तो गणयति वात्तदर्पणः स्तनंधयोऽत्यन्तशिशुः स्तनादिव । अदृष्टलोक- न कार्य न च हितं यथेच्छं खच्छन्दश्चरति किल मत्तो गज व्यवहारमूढधीर्मुहर्तमप्युत्सहते न वर्तितम् ॥ ३९७ ॥ इव । ततो मानाध्मातः पतति तु यदा शोकगहने तदा ब्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविष ये न भृत्य दोषान्क्षिपति न निजं वेत्त्यविनयम् ॥ ४११ ॥ मायिनः । प्रविश्य हि नन्ति शठास्तथाविधानसंवृताङ्गान्नि- | अब
अवज्ञानात्प्राज्ञो भवति मतिहीनः परिजनस्ततस्तत्प्रामाण्याशिता इवेषवः ॥ ३९८ ॥ ऋतौ विवाहे व्यसने रिपुक्षये
द्भवति न समीपे बुधजनः । बुधैस्त्यक्ते राज्ये न हि भवति यशस्करे कर्मणि मित्रसंग्रहे । प्रियासु नारीष्वधनेषु बन्धुषु |
| नीतिगुणवती विपन्नायां नीती सकलमवशं सीदति जगत् धनव्ययस्तेषु न गण्यते बुधैः ॥ ३९९ ॥ परं विनीतत्वमु
॥ ४१२ ॥ अयुक्तं युक्तं वा यदभिहितमज्ञेन विभुना स्तुयापैति सेवया महीपतीनां विनयो हि भूषणम् । प्रवृत्तदानो
| देतन्नित्यं जडमपि गुरुं तस्य विनुयात् । विवत्सु स्पृह्य कथमृदुसंचरत्करः करीव भद्रो विनयेन शोभते ॥ ४०० ॥
मपि सभायामभिनयेत्स्वत्कार्य संतुष्टे क्षितिभृति रहस्येव अवन्ध्यकोपस्य विहन्तुरापदां भवन्ति वश्याः स्वयमेव
कथयेत् ॥ ४१३ ॥ मुहुर्लक्ष्योद्भेदा मुहुरधिगमाभावदेहिनः । अमर्षशून्येन जनस्य जन्तुना न जातहान न गहना मुहुः संपूर्णाङ्गी मुहुरतिकृशा कार्यवशतः । मुहविद्विषादरः ॥ ४०१ ॥ यदि समरमपास्य नास्ति मृत्यो- भ्रश्यद्वीजा मुहुरपि बहुप्रापितफलेत्यही चित्राकारा नियतिभयमिति युक्तमितोऽन्यतः प्रयातुम् । अथ मरणमवश्य
रिव नीतिनयविदः॥ ४१४॥ इच्छेद्यस्तु सुखं निवस्तुमेव जन्तोः किमिति मुधा मलिनं यशः क्रियेत ॥ ४०२॥
| मैंवनौ गच्छेत्स राज्ञः सभां कल्याणी गिरमेव संसदि वदेआसन्नमेव नृपतिर्भजते मनुष्यं विद्याविहीनमकुलीनमसंगतं
" त्कार्यं विदध्यात्कृती । अक्लेशाद्धनमर्जयेदधिपतेरावर्जयेद्वेया । प्रायेण भूमिपतयः प्रमदा लताश्च य:
पाल्ल भान्कुर्वीतोपकृति जनस्य जनयेत्कस्यापि नापक्रियाम् तं परिवेष्टयन्ति ॥ ४०३ ॥ सत्यान्ता च "रुषा प्रियवा- ॥ ४१५ ॥ अज्ञो वा यदि वा विपर्ययगते ज्ञानेऽथ संदेहदिनी च हिंस्रो दयालुरपि चार्थपरा वदान्या । 'नित्यव्यया | भृदृष्टादृष्टविरोधि कर्म कुरुते यस्तस्य गोप्ता गुरुः । प्रचुरनित्यधनागमा च वेश्याङ्गनेव नृपनीतिरनेकरूपा
निःसंदेहविपर्यये सति पुन ने विरुद्धक्रियं राजा चेत्पुरुषं न ॥ ४०४ ॥ राजन्,धुक्षसि यदि क्षितिधेनुमेतां तेनाद्य वत्स
शास्ति तदयं प्राप्तः प्रजाविप्लवः ॥ ४१६ ॥ सूचीमात्रमिव लोकममुं पुषाण । तसिंश्च सम्यगनिशं परिपोष्यमाणे
विभेदसंभ्रमगुणः क्षोणीशवामभ्रुवामुत्तुङ्गस्तनमण्डलेषु लभते नानाफलैः फलति कल्पलतेव भूमिः ॥ ४०५ ॥ सिध्यन्ति
लीलारति कञ्चकः । नाराचैर्निबिडैविभिन्नवपुषां पुंसां महाकर्मसु महत्स्वपि येन्नियोज्याः संभावनागुणमवेहि तमी- |
योधने स्वर्गस्त्रीकुचकुम्भसंभ्रमपरीरम्भः कथं दुर्लभः
॥ ४१७ ॥ एकं भूमिपतिः करोति सचिवं राज्ये प्रमाणं श्वराणाम् । किं प्राभविष्यदरुणस्तमसां वधाय तं चेत्सहस्रकिरणो धुरि नाकरिष्यत् ॥ ४०६ ॥ तातार्यमन्त्रिसुत- | निर्भिन्नस्य पदं करोति हृदये तस्य स्वतन्त्रस्पृहा स्वात
स- | यदा तं मोहाच्छ्यते मदः स च मदालस्येन निर्भिद्यते । सोदरपण्डितानां नित्यं भजन्ति विभजीकृतभव्यभोगान् ।। तस्मात्कदाचन रहस्सपि तद्विधानामाज्ञां विभज्य न दिशन्ति |
| व्यस्पृहया ततः स नृपतेः प्राणान्तिकं द्रुह्यति ॥ ४१८ ॥ महीं महीशाः ॥ ४०७॥ ये बाहवो न युधि वैरिकठोर-/
| ऐश्वर्यादनपेतमीश्वरमयं लोकोऽर्थतः सेवते तं गच्छन्त्यनु
१ उक्तम्. २ तद्गुरोः स्तवनं कुर्यात्. ३ निःस्पृहताम्. ४ अभि१ तीक्ष्णः- २ करः हस्तः; पक्षे,-शुण्डादण्डः. ३ जातलेहेन.
नयपूर्वकं दर्शयेत्. ५ एकान्ते. ६ पृथिव्याम्. ७ मनोज्ञाम्. ४ कर्कशा. ५घातुका. ६ दानशौण्डा. ७ दोहनं कर्तुमिच्छसिः |
८ सभायाम्. ९प्रियान्. १० अपकारम्. ११ प्रतिकृलतां गते.
स | १२ विकल्पात्मकः.१३ प्रजानाश-संप्राप्त इति भावः.१४ यावन्मरणं ८ षोषणं कुरु. ९ भृत्या. १०राशाम्. ११ सूर्यसारथिः. १२ सूर्यः । द्रोहमाचरति, तल्मरणायैव यतति.
१२