SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ संहतिप्रशंसा, क्षमाप्रशंसा, विनयप्रशंसा, सत्यप्रशंसा, असत्यनिन्दा, आत्मश्लाघानिन्दा, स्वभाववर्णनम् ८३ ॥ १२ ॥ उद्योगिनः करालम्बं करोति केमलालया । अनुद्योगिकरालम्बं करोति केमलाग्रजा ॥ १३ ॥ काकतायत्प्राप्तं दृष्ट्वापि निधिमग्रतः । न स्वयं दैवमादत्ते पुरुषार्थमपेक्षते ॥ १४ ॥ आलसं हि मनुष्याणां शरीरस्थो महान्रिपुः । नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसी - दति ॥ १५ ॥ संपदा सुस्थितमन्यो भवति स्वल्पयापि यः । कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम् ॥ १६ ॥ न लभन्ते विनोद्योगं जन्तवः संपदां पदम् । सुराः क्षीरोदविक्षोभमनुभूयामृतं पपुः ॥ १७ ॥ नात्युच्चशिखरो मेरुर्ना - तिनीचं रसातलम् । व्यवसायद्वितीयानां नाप्यपारो महोदधिः ॥ १८॥ पूर्वजन्मजनितं पुराविदः कर्म दैवमिति संप्रचक्षते । उद्यमेन तदुपार्जितं चिराद्दैवमुद्यमवशं न तत्कथम् ॥ १९ ॥ उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीर्देव हि दैवमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमा - त्मशक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥ २० ॥ संहतिप्रशंसा संहतिः श्रेयसी राजन्विगुणेष्वपि बन्धुषु । तुषैरपि परिभ्रष्टा न र्प्ररोहन्ति तण्डुलाः ॥ १ ॥ अल्पानामपि वस्तूनां संहतिः कार्यसाधिका । तृणैर्गुर्णत्वमापन्नैर्बध्यन्ते मत्तदन्तिनः ॥ २ ॥ बहूनामल्पसाराणां समवायो दुरत्ययः । तृणैर्विधीयते रज्जुर्बध्यन्ते तेन दन्तिनः ॥ ३ ॥ क्षमाप्रशंसा क्षेमाशस्त्रं करे यस्य दुर्जनः किं करिष्यति । अतृणे पतितो वह्निः स्वयमेवोपशाम्यति ॥ १ ॥ नरस्याभरणं रूपं रूपस्याभरणं गुणः । गुणस्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा ॥ २ ॥ क्षमा बलमशक्तानां शक्तानां भूषणं क्षमा । क्षमा वशीकृतिर्लोके क्षमया किं न सिध्यति ॥ ३ ॥ विनयप्रशंसा तिष्ठ॑तां तपसि पुण्यमासुँजन्संपदोऽनुगुणयन्सुखैषिणाम् । योगिनां "पैरिणमन्वैिर्मुक्तये केन नास्तु विनयः सतां प्रियः ॥ १ ॥ १ लक्ष्मीः. २ अलक्ष्मीः. ३ काकागमने सति तालपतनमिव काकतालीयं तद्वत्. अवितर्कितम्. अकस्मादिति यावत् ४ खिन्नो न भवति. ५ पुरुषश्रेष्ठम्. ६ कुत्सित पुरुषाः ७ संघातः ८ धान्यत्वकू ९ अङ्कुरजननक्षमा न भवन्तीति भावः १० रज्जुत्वम्. ११ शान्ति: १२ तपोनिष्ठानाम्. १३ संपादयन्. १४ अनुकूलयन्. १५ संपद्यमानः १६ अपवर्गीय. सत्यप्रशंसा सूनृतं सर्वशास्त्रार्थनिश्चितज्ञानशोभितम् । भूषणं सर्ववचसां लज्जेव कुलयोषिताम् ॥ १ ॥ अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । अश्वमेधसहस्रादि सत्यमेव विशिध्यते ॥ २ ॥ गोभिर्विप्रैश्च वेदैश्च सतीभिः सत्यवादिभिः । अलुब्धैर्दानशूरैश्च सप्तभिर्धार्यते मही ॥ ३ ॥ असत्य निन्दा नासत्यवादिनः सख्यं न पुण्यं न यशो भुवि । दृश्यते नापि कल्याणं कालकूटमिवाश्नतः ॥ १ ॥ असत्यमैप्रत्ययमूलकारणं कुवासनासद्मसमृद्धिवारणम् । विपन्निदानं पर्वचनोर्जितं कृतापराधं कृतिभिर्विवर्जितम् ॥ २ ॥ यशो यस्माद्भस्मीभवति āनवह्नेरिव वनं निदानं दुःखानां यदवनिरुहाणामिव जलम् । न यत्र स्याच्छायातप इव तपःसंयमकथा कथंचित्तन्मिथ्यावचनेमभिधत्ते न मतिमान् ॥ ३॥ जिह्वैकैव सतामुभे फेणवतां संष्टुश्चतस्रश्च तास्ताः सप्तैव विभवसोर्नियमिताः षट्रार्तिकेयस्य च । पौलस्त्यस्य दशाभवणिपतेर्जिह्वासहस्रद्वयं जिह्वालक्षशतैककोटिनियमो नो दुर्जनानां मुखे ॥ ४ ॥ आत्मश्लाघानिन्दा परैः प्रोक्ता गुणा यस्य निर्गुणोऽपि गुणी भवेत् । इन्द्रोऽपि लघुतां याति स्वयं प्रख्यापितैर्गुणैः ॥ १ ॥ न सुखं न च सौभाग्यं स्वयं स्वगुणवर्णने । यथैव च पुरंश्रीणां स्वहस्तकुचमर्दने ॥ २ ॥ स्वयं तथा न कर्तव्यं स्वगुणाख्यापनं पुनः। स्वगुणाख्यापनं युक्तत्या परद्वारा प्रयोजयेत् ॥ ३ ॥ न सौख्यसौभाग्यकरा गुणा नृणां स्वयं गृहीताः सुदृशां कुचा इव । परैर्गृहीता द्वितयं वितन्वते न तेन गृह्णन्ति निजं गुणं बुधाः ॥ ४ ॥ निजगुणगरिमा सुखाकरः स्यात्स्वयमनुवर्णयतां सतां न तावत् । निजकरकमलेन कामिनीनां कुचकलशाकलनेन को विनोदः ॥ ५ ॥ स्वभाववर्णनम् सर्वस्य हि परीक्ष्यन्ते स्वभावा नेतरे गुणाः । 'अतीत्य हि गुणान्सर्वान्खभावो मूर्ध्नि वर्तते ॥ १ ॥ किं कुलेनो १ विषम् २ भक्षयतः ३ अविश्वासः ४ विपत्तेः कारणम्५ कुशलैः ६ दावाग्नेः ७ आदिकारणम् ८ वृक्षाणाम् ९ वक्ति१० सर्पाणाम्. ११ ब्रह्मणः १२ अग्नेः १३ रावणस्य. १४ शेषस्य. १५ अतिक्रम्य.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy