________________
or 03mM
२५४६
३५
३८
अरइरईहिं कयभवगईहिं, अरइरईहिं कयभवगईहिं, अरइरईहिं दोहि वि, . अरहंतसिद्धआयरिय-वायगाणं अरहट्टघडीसरिसी, अहवा अरहन्तसिद्धगुरुसंघ-सक्खियं अरहन्तसिद्धसाहू-जिणधम्मअरिहंतधम्मसवणऽत्थअरिहंतप्पमुहाणं, चउण्हअरिहंतसिद्धकेवलीअरिहंत सिद्ध चेइय-आयरि अरिहंताऽऽइवीसं, ठाणाई अरिहं देवो गुरुणो अरिहण्णओ वि भयवं, अरिहन्तेसु य पूया-सक्कारं अरिहाऽऽइअंतिगे सो, अरिहाऽऽइछक्कभत्ति त्ति, अरिहो जोग्गो भण्णइ, अरिहो १ लिंगं २ सिक्खा अरुणोदयवेलाए, छायं अलभंतो य उवायं, तहाविहं अलमिण्हि पसंगेणं, अलमेत्तो मज्झ परिग्गहेण, • अलमत्थ पसंगेणं, अलमेत्थ पसंगेणं, अलिए अब्भक्खाणाऽऽई अलिएहि हसियभणिएहिं, अलिकुलकज्जलकसिणो, अलियं न भासियव्वं, अलियं पयंपमाणो, अलियं सई पि भणियं, अलियं हि रुद्दकंदो, अलियपयंपणसंपत्त-पावअलियविउसेण पइणा, अल्पायुषो दरिद्राश्च, अल्लंछियपयसावय-मेकं अल्लियइ पाणिकमले, अवगणियकुलायारो, अवगयसमयरहस्सं, जइजणअवजसमिमं ति तक्खणअवणयणदाणविहिणा, अवणिज्जंते तम्मि, वच्चंतं अवयारी किर वेरी वि, अवरं पई करेमि त्ति, अवरम्मि अवसरम्मि, तेण
६५३३ अवरम्मि अवसरम्मि, पुव्वो-
अवरम्मि दिणे मित्तेण, ७९८२ अवरम्मि य पत्थावे, पुव्व४९३५ अवरम्मि य पत्थावे, विसुद्धा८४९५ अवरविदेहे दो वणिय८२४७ अवरसमए य तिस्सा, तीए ५१०७ अवराडगो वराडग-मऽह ८३२४ अवराणमऽप्पणो वा, ९६०० अवराहगोवणं जोयणं ७५७० अवरे पुणो न गहिया, ६६६२ अवरे वि मंततंताऽऽइ२५१७ अवरोप्परगाढपरूढ-पणय९५४१ अवरोप्परपडिबन्धा, बन्धा ८१५ अवरोप्परसाऽवेक्खत्त-संगया ३५६८ अवलंबिऊण सत्तं, बुद्धीए ७६३६ अवलोयंतो पेच्छइ, एगत्थ ८१० अवलोयणमेत्तेण वि, ८०८ अवलोयणविरहेण य, ३३१५ अववाओ वि ठियस्स हु, ९१०१ अववायपयपसत्ता, पूइज्जंता ७१७ अवसर दिट्ठिपहाओ, मा ६०६३ अवसरपत्थियपत्थिव-विदिण्ण८६४८ अवसरह तुरियमेत्तो, ९८१० अवसेसकम्मअंस-क्खयाय ३०३५ अवहरिय पुव्वपग्गहिय४४३४ अवि अहिययरं वुड्डिं, ५८०२ अविकत्तिऊण जीवे, कत्तो ५६८८ अविगप्पिऊण तेण य, ७९४४ अविगिटुं पि तवं जो, ५६८७ अविणीए सासितो, कारिम५६८० अविणीयस्स उ विज्ज, ५७०३ अविणीयस्स पणस्सइ, जइ १९९७ अवितक्कियतदुवागम-वटुंता७१०७ अवितक्कियमाऽऽगमणं, ५७८९ अवि तीरिज्जइ जुगविगम७५४३ अविदलियबलो इण्हि ८७७ अवि नाम कहवि कीरइ, ४३१५ अवि नाम जलहिवेला, ३९६१ अविभावियसपरजणो,
अविभिण्णरहस्साणं, संसइय१३१७ अवियडिए य चरित्तं, न ५९१५ अवियाणित्ता तह तेण, ६३१९ अविरयमरणं बालमरणं ९०९३ अवि लब्भन्ति समत्थाई,
अस्संठवियनिवसणं, इओ ३५१२ अविवेयत्ता बालत्तणम्मि, १८१५ ५८९६ अविवेयपंककलुसस्स, १८४२ ५७३६ अविवेयमिठमुल्लुंठिऊण, १९४६ ७६२८ अविवेयमूलबीयं, अणुवहयं ६४९४ ६०१८ अविवेयविडविकंदं, चन्दण- १८१७ ५३३५ अवि संभवंतमरणे,
११९६ ५८७४ अविहियपरियम्मो सम्म, ४४३८ ८४४८ अव्वाबाहाउ च्चिय, सय- ९७२० २८७४ अव्वाविद्धमऽविच्चा
५३८० ५८९४ अव्वुच्छिण्णं पीई, पवंछ
३६३६ १७२० अव्वोच्छित्ती जिणसासणस्स, २८३६ १०७ अव्वो ! जह एयाणं,
१७२९ २२०२ अव्वो! सच्चपइण्णा, महा- १६६२ ७१३० असई कयं विसोहिं,
४८९४ ४५३ असई न केवलं चिय,
२०१८ ८७२८ असच्चवयणसवणे, बहिरेणं ८१३७ असणाऽऽईदव्वाणं, गहणेण १५४५ ५१५० असमंजसं भमंतो, २८५६ असमंजसवावारो, सव्वत्थ ५९६२ असमंजससुइदुक्खऽद्दियाण, ८२९८ १०२३ असमंजसाई बहुसो,
६२०५ ६३७० असमाहिणा व कालं,
५३९५ १३० असमाहियस्स खवगस्स,
५२६५ ९७५४ असमाहीओ दुक्खं, दुहिणो १७०४ ७६२६ असहायसहायत्तं, करेंति ९९६० २९९ असहायाण सहाओ,
४५४९ २२४० असहायाण सहायो,
९३४४ २३१८ असिचक्कचावहत्था, न जा १०६२ ४०७८ असिणाणो दिणभोई,
२७५६ ४३८२ असिरं व बहुसिरं वा,
३११३ १६१५ असुइ अदंसणिज्जं, मला- ६०७७ १६१४ असुइत्तणाऽऽइबहुविह
३५४७ २६४२ असुइप्फुण्णघडस्स व,
८७२० ५१४३ असुणंतो व्व पुणो
४७४७ १९९३ असुरविउव्वियगरुयंग
२५३ ७६०५ असुरसुरखयरकिंनर-नर
२०९४ २०३६ असुरसुररायकिंनर-नरवरविंदाण ८३१७ ४४८८ असुहविसयं निरंभिय,
८१८० २८७१ असुहसुहकम्मविटुंभ
१०००८ ५१३१ असुहसुहसंगवसओ, दीसंति ५२३२ ४९०६ अस्संखभवपरंपर-परिचय२००९ अस्संजए गिहत्थे, कुव्वन्ति ६५८६ ३४५७ अस्संजमम्मि अरई, रई
१९१६ ४३१ अस्संठवियनिवसणं, इओ
७२९३
७०
४३९
૧૨૯