________________
अरईणमऽकरणा
२२२
अस्थाऽऽइसु अविहीए, अत्थाऽऽइसु अविहीए, अत्थाणमंडलि भिदिऊण, अत्थि अणंता जीवा, जेहिं अत्थि धणधण्णपडिपुण्णअत्थि पुरंगज्जणयं, अत्थेणं बुद्धीए, परक्कमेणं अत्थेहाए तस्सेव माणसं, अत्थोवज्जणकज्जेणअथिरा जायन्ति थिरा, अदढा छिड्डुजुया वि य, अदढो छिड्डुजुओ वि य, अदुराऽऽराहं गुणपक्खं अद्दत्तगहणसंजणियअद्दत्ताऽऽदाणफलं, एवं अद्दिस्समाणरूवो, निद्दाराहू अद्धच्छिपेच्छिएहिं वि, अद्धट्ठमराइंदिय-समहियअद्धत्तेरसलक्खे, रययस्स अद्धरिसणीयमऽण्णेसिं, अधणाण गरुयरोगाऽऽउराण, अधणे धणं धणे पुण, अनिमित्तं अविलंबी, अनिमित्तं चिय सत्ती, अनिमित्तथक्कवयणो, अनिमित्ते सहस च्चिय, अनिययविहारचरियाए, अनिययविहारमेत्तो, अनिरुद्धजोगपसरो, सव्वंऽगं अनिरुद्धाऽऽसवदारो, अनुमन्ता विशसिता, अन्तरभासाविप्पिय-पयंपणं अन्तिमछम्मासे पुण अन्तोसारो नीसरइ, नूणअपमज्जियदुपमज्जियअपमत्तयाए गइकोसलेण, अपरक्कमस्स मुणिणो, अपरायत्तेगंतिय-अच्चंतियअपरिजिएण मणूसो, अपरिप्फंदं च तयं, पलोइडं अपुव्वखेडकब्बड-पुराअपुव्वापुव्वगुणज्जणम्मि, अप्पच्चओ अकित्ती, धिक्कारो अप्पडिकम्मसरीरत्तणं अप्पडिदुप्पडिलेहिय
१३४८ अप्पडिबद्धविहार, विहरतो ३४०८ अप्पडिबद्धविहार, विहरन्ता ८७९८ अप्पडिबद्धविहारो, तुमए
अप्पडिमपगिट्ठबलेण, १४८८ अप्पडिमरूवकलिया, रइ ६६९४ अप्पडिमरूवभुयबल-साली ४१
अप्पडिमरूवलक्खण२५९४ अप्पडियहयसुरवइपाडि२०७८ अप्पडियारं च इम, कह८२०३ अप्पडिलेहपमज्जिय-भंड८२०४ अप्पडिहयपसरफुरंतनाण४१८७ अप्पडिहयप्पयावं, विहरित्तु ५७६९ अप्पडिहयप्पयावो, समत्थ५७७० अप्पत्तगुणाणं पावग ७२८९ अप्पपरनियत्तीए, एवं८१२६ अप्पपरिकम्ममुवहि, ९९७१ अप्पपरिस्सममऽगणिय, ४०८ अप्पपसंसं च चएज्ज, पुत्त
अप्पपसंसा हि नरस्स, होइ २३२० अप्पऽप्पविसयपरिधावमाण१८२८ अप्परिसावी सम्म, समदंसी ३२८२ अप्पविणासाऽऽसंकाए, ३२९५ अप्पसमरइपराणं, निच्वं ३२८५ अप्पाउमऽणारोग्गं, ३१६९ अप्पाणं परिवेयइ, तव्वि६९७८ अप्पाणं पि हु परिपीडिऊण, २०४५ अप्पाणं सुचिरं झूरिऊणं, ५२९८ अप्पा न केवलो च्चिय, ५२९१ अप्पा विजओ समभाव७१०६
अप्पाऽऽहार-अवड्ढा, ४२६९ अप्पाऽऽहारस्स न इंदियाई, ४०११ अप्पीए साऽऽकंखा, पीए १८९४ अप्पुव्वगुणसमज्जण७९१६ अप्पुव्वसाहुसयसहस२०८ अप्पोवरिसंकामिय-समग्ग३५५३ अप्फालिज्जसि वियडे, ८५१५ अबल ति होइ जं से, ७८१४ अबुहअविसिट्ठपेयं, एवं २१०८ अब्भंगसिणाणुव्वट्टणाणि, ४७९९ अब्भंतरदारम्मि, चउरो ३५५ अब्भक्खाणं अरईरई ७९४१ अब्भत्थिया पुणो वि १२०३ अब्भवहरणं सुमिणे २७५४ अभितरबाहिरभेय
९२०५ अब्भिन्तरबाहिरयं, कुणसु ९११९ ६८९ अब्भिन्तरबाहिरिए, सव्वे ८१४७ ७२४४ अब्भुज्जयचरियाए,
४६७३ ६७६१ अब्भुट्ठिया य रण्णा, गुरुणो ५७४३ ५१२० अब्भुटेज्ज सयं चिय,
४७३२ २५४३ अब्भुवगओ य तीए,
६७५४ ८६०२ अब्भुवगओ य तेणं,
२६४६ १२७६ अब्भुवगओ वि खमगो, ४८७१ ९८०६ अभएण भणियमिह देव १६८० ५०६४ अभएण वि उस्सुको,
७१५९ ८५०९ अभयं सर्वसत्त्वेभ्यो,
४७८८ ८५१० अभयप्पयाणसरिसं, अण्णं ५६०० १०६६ अभिगमसु ममं संपइ,
१०३९ ४२५८ अभिमंतिया य तुमए, ५००१ अभिमरएणं निवइम्मि,
३५२४ ३३८७ अभिमाणेण पओसेण,
३८७० ४६७४ अभियोगभावणा वि
३८६७ ४९७ अभिवन्दणाऽणुवन्दण
२०७१ ४९८ अभिसंगलक्खणं खलु,
७४९९ ९११६ अमणुण्णदव्वगंधा-ऽऽइणो ५२७४ ४३५४ अमणुण्णधण्णरासी, अमणुण्ण- ५०२५ २९८३ अमणुण्णसंपयोगे,
९६३३ ६४ अमणुण्णेयरसद्दाइ-विसयपणगे , ८१९६ ७९२५ अमरत्तं अजरत्तं, अजम्मणत्तं ८५१४ ५३९३ अमरविणिम्मियलट्ठट्ठ- ८५०६ ४३७७ अमराचलनिच्चलचलण- २३४१ ५१६५ अमुणियतदऽभिप्पाओ, ५६३९ १९५ अमुणियपरमत्थेण य,
५८९८ ७०४३ अम्ब ! विमुंच ग्गाहं,
१०४७ ४०२७ अम्मापिइपीइपरा, अणुरत्त- ५६१९ ४०७४
अम्मापिउणो सलहिति, • ९०३४ ७०६० अम्मापिउसंजोगे, सोणिय- ८०२८ १५७० अम्मापिऊण तह वि हु,
२५३३ ४४४६ अम्मो ! किमऽत्थि इह
७३०३ अम्मो ! पेच्छ नियसुयं,
७३२ २५१ अम्हं इट्ठो आसी, निक्कित्तिम- ९७९९ ८०१७ अम्हं ति मण्णमाणा,
४५५८ ७०३९ अम्हाण किंपि सिटुं,
३४८१ १२१४ अम्हारिसा वि परीणयवया ९०४१ ५३७९ अम्हे निप्पुण्णा उ, संयम
११२७ ५५८० अयसमऽणत्थं दुक्खं,
७९८३ ६२९० अरई पि कुणसु अस्सं
६२८१ ३२०९ अरइरइतरलजीहाजुएण, ७९७१ ९३३३ अरइरईणमऽकरणा,
९४४०
૧૨૮