________________
संवेगरंगशाला श्लोक नं. ६६०६-६६४६
परीक्षायै देवाकृतोपसर्गवर्णनम् . उभडसलिलुप्पीडेहिं, पूरियं दंसिऊण दिसिवलयं । निज्जमगमुणिम्मि संक-मित्तु महसेणमुल्लवइ ॥॥ हंभो! किन्न पलोयसि, सव्वत्तो पसरमाणसलिलेण । गयणडग्गलग्गसिहरा वि, गरुयगिरिणो वि हीरंति ॥१०॥ दीहरजडाकडप्पो-त्थइयधरामंडला वि दमनिवहा । उम्मलिया जलेणं. पलालपडलं विव ललंति किम्वा न नियच्छसि वोम-विवरपसरंतवारिपूरेहिं । तारानियरो वि फुडं, तिरोहिओ नज्जइ न सम्म ॥१२॥ इय एरिससलिलमहा-पवाहवेगेण बुब्भमाणस्स । तुह अम्हाण वि एत्थं, न जाय संपज्जए मरणं ॥१३॥ तावेतो ओसरिउं, जुज्जइ मुणिवसह! मुयसु मरणरुइं । जत्तेण रक्खणिज्जो, अप्पा हु सुये जओ भणियं ॥१४॥ 'सव्वत्थ संजमं संज-माउ अप्पाणमेव रक्खंतो । मुच्चइ अइयायाओ, पुणो विसोही न याऽविरई' ॥१५॥ न य अम्हारिसमुणिजण-विणाससंभूयभूरिपायाओ । एत्थ ट्ठियस्स थेयं पि, अत्थि मोक्खो धुवं तुज्झ ॥१६॥ जम्हा तुज्झ करणं, अम्हे इह भद्द! आवसामो ति । इहरा जीविउकामो, यसेज किं को वि जलमज्झे ॥१४॥ इय साहुवयणमाऽऽयन्नि-ऊण थोयं पि अविचलियचित्तो । महसेणो रायरिसी, परिभावइ निउणबुद्धीए ॥१८॥ को एसो पत्थावो, घणस्स कह वा इमो महासत्तो । साहू दूरं अणुचिय-मेवं जंपेज्ज दीणमणो अच्वंतमेवमऽघडंतमेव, उपसग्गिउं ममं मन्ने । भावं परिक्खिउं था, केणइ असुराऽऽइणा विहियं ॥२०॥ साहावियं जड़ पुण, भवेज्ज ता ट्ठिसव्वदट्ठव्यो । गोयमसामी न मम, थेरे य इहाउणुमन्नेज्जा ॥२१॥ ता जइ वि हु होयव्यं, सुराऽऽइदुव्विलसिएण केणाऽवि । हे हियय! तहवि पत्थुय-पओयणे निच्वलं होसु ॥२२॥ जड़ ताव निहाणाऽऽइसु, गिहिज्जतेसु होति पच्चूहा । परमट्टसाहगे कह, ण होति ता उत्तिमट्ठम्मि ॥२३॥ इय पुव्युवदंसियधीर-भावमयकवयविहियदढरक्खो । अक्खुभियमणो धीमं, धम्मज्झाणे थिरो जाओ ॥२४॥ तं च तहाविहमाऽऽभोगिऊण, तियसो खणेण संहरिउं । मेहं तओ विउव्वइ, भीमं दावानलं पुरओ ॥२५॥ अह दावानलपसरंत-फारजालाकलावसंवलितं । उल्लसियधूमलेहा-संछाइयरविकराऽऽभोगं
॥२६॥ खरपवणुप्पाइयदीह-रच्चिदज्झंततारयाचक्कं । उच्छलियतडयडाऽऽरव-ठइयाऽवरसद्दवायारं
॥२७॥ वेविराजमर-खयरवहविहियगाढहलबोलं । सव्वत्तो वि पलितं व. झत्ति जायं जयमसेसं एवंविहं पि तं पासि-ऊणं झाणाओ जा न थेयं पि । चलिओ महसेणमुणी, ताव सुरो रसयई 'पउरं ॥२९॥ नाणाविहवंजणमक्ख-भोयणाऽणेगपाणयाऽऽइन्नं । उवदंसिऊण पुरओ, महुरगिराए इमं भणइ ॥३०॥ हे समण! किं किलिस्ससि, निरत्थयं निरसणो महाभाग! । नणु णवकोडिविसुद्धं, आहारं भुंजसु एयं ॥३१॥ निस्वज्जाऽऽहाराणं, साहूणं निच्चमेव उववासो । किं सुमरसि सुत्तमिम, न तुमं जं सोसयसि अंगं ॥३२॥ चित्तसमाहाणं चिय, कायव्यं किं व कट्ठकिरियाए । तपसुसिओ वि हु अहरं, गई गओ जेण कंडरिओ ॥३३॥ तज्जेट्ठो पुण भाया, पुंडरिओ सुद्धचित्तपरिणामो । अक्यतयो वि महप्पा, उववन्नो देवलोगम्मि ॥३४॥ ता उज्झिय कुग्गाहं, भुंजसु सुविसुद्धमेवमाऽऽहारं । जड़ संजमाओ निव्वेय भावमुव्वहसि नो भद्द! . ॥३५॥ |इय मुणिवण सुरेण, भूरिसो भासिओ वि महसेणो ।ईसि पि जा न चलिओ, झाणाओ ता पुणो तेण ॥३६॥ सुइनेवत्थधरीओ, उब्भडसिंगारमणहरंडगीओ । जुबईओ निम्मियाओ, तम्मणवामोहणट्ठाए
Rળી अह सवियारविजंभित-कडक्वविक्खेवसबलियदिसाहिं । सुंदरमुहिंदुजोन्हा-पवाहहसियाऽमरनईहिं રેલા सविलासुल्लासियबाहु-वल्लिपायडियथोरथणयाहिं । चरणपडिलग्गरणक(झ)णिर-मंजुमंजीररम्माहिं ॥३९॥ रसणामणिकिरणसमूह-रइयदिसिचक्कसक्कचावाहिं । मंदारदामपरिमल-आयड्ढियभसलजालाहिं
॥४०॥ नीवीसंजमणच्छल-पयडियखणपीणसोणिबिम्बाहिं । अनिमित्तुवदंसियगाय-भंगपिसुणियवियाराहिं
॥४१॥ बहुहावभावविभम-सुंदरविविहोययारकुसलाहिं । दे नाह! पसिय तायसु, तुममेय गई मई अम्ह ॥४२॥ इय जंपिरीहिं विरइय- करंजलीहिं पि तियसजुवतीहिं । उत्सग्गिओ वि चलिओ, झाणाउ न सो महासत्तो॥४३॥ पडिलोमडणुलोममहोय-सग्गवग्गं च निप्फलं नाउं । परिसंतो सो तियसो, चिंतेउमिमं समाढतो . ॥४४॥
! पावेण मए, असद्दहंतेण अवितहं पि गिरं । हरिणो महाणुभावस्स, एस आसाइओ साहू एवंविहगणगणरयण-रासिमणिजायणुत्थपायेण । दमिजंतस्स मम, कतो एतो परित्ताणं
૪૬ 1. पवरं पाठां०।
277