________________
संवेगरंगशाला श्लोक नं. ६४६६-६५३४
चतुर्थः कवचद्वारम् पुयाउणुभूयरायाऽऽइ-विहियसम्माणणाऽऽइयगुणाणं । चुक्किहिसि कुगड़गड्डा-वडणेणं अह विणस्सिहिसि ॥१६॥ ता भद्द! समीहियकज्ज-सिद्धिविग्घाउ विरमसु इमाउ । कंटगवेहुवमाउ, असमाहिपयाउ इण्डिं पि ॥९॥ तह खुड्डकुमारो इव, तुम पि अणुसरसु सम्मबुद्धीए । इण्हिं पि सुट्ठ गाइय-मिच्चाइगीइयाअत्थं ॥९८॥ निव्याहिया हु तुमए, कोडी वयणिज्जवज्जिएणेव । अहुणा कागणिनिव्या-हणे वि कीबत्तमुव्वहसि ॥९९॥ तिण्णो महासमुद्दो, तरियव्यं गोपयं तुहेयाणिं । समइक्कंतो मेरु, परमाणू चिट्ठइ एत्तो . ॥९५००॥ ता धीर! धरसु •अच्वन्त-धीरिएं चयसु कीवपयइत्तं । हरिणंकनिम्मलं निय-कुलं पि सम्मं विभावसु ॥१॥ मल्लो व्य पेल्लिऊणं, पमायपरचक्कमेक्लाए । एत्थेव पत्थुयत्थे, जहसतीए परक्कमसु
॥२॥ परिभावेसु य पयईए, सुंदरतं तहाऽणुगामित्तं । भुज्जो य दुल्लहत्तं, धम्मगुणाणं अणग्घाणं
॥३॥ तह सरसु खवग! जं तं, मज्झम्मि चउव्यिहस्स संघस्स । बूढा महापइन्ना, अहयं आराहइस्सं ति ॥४॥ को नाम भडो कुलजो, माणी थूलाइऊण जणमज्झे । जुज्झे पलाइआवडिय-मेत्तओ चेव अरिभी
॥५॥ थूलाइऊण पुव्यं, माणी संतो परीसहाऽरीहिं । आवडियमेत्तगो चेव, को विसन्नो भयइ साहू
દા थूलाइयस्स कुलयस्स, माणिणो रणमुहे वरं मरणं । न य लज्जणयं काउं, जायज्जीयं पि जणमझे ॥७॥ समणस्स माणिणो उज्जयस्स, निहणगमणं पि होउ वरं । न य नियपइन्नभंगेण, इयरजणजंपणं सहियं ॥८॥ एक्कस्स कए नियजीवियस्स, को जंपणं करेज्ज नरो । पुत्तयपोताऽऽईणं, समरम्मि पलायमाणो व्य ॥९॥ तह अप्पणो कुलस्स य, संघस्स य मा हु जीवियत्थी उ । कुणसु जणे जंपणयं, जाणियजिणययणसारो वि ॥१०॥ जइ नाम तन्नाणी, संसारपयट्टणाए लेसाए । तिव्याए वेयणाए, समाउला तह करिति थितिं ॥११॥ किं पुण जड़णा संसार-सव्यदुक्खक्वयं तेण । बहुतिव्वदुक्खरसजाण-एण न थिई रेयव्या ॥१२॥ तिरिया वि तोडपीडा-विहरियदेहा वि गोणपोयलया । किं अणसणं पवन्ना, कंबलसंबला सुया न तए ॥१३॥ तुच्छतणू तुच्छबलो, पयईए चेव तुच्छतिरिओ य । अणसणविहिं पवन्नो, वेयरणी.यानरो य तहा ॥१४॥ खुद्दो वि विपीलियविहिय-तिव्यवियणो वि जायपडिबोहो । मासद्धमणसणविहिं, पडियन्नो कोसियो सप्पो ॥१५॥ जम्मन्तरजणणी को-सलस्स बग्घीभवम्मि लद्धसुई । तिरिया वि छुहावेयण-मडगणिय तह संठियाडणसणे ॥१६॥ जइ ता पसुणो वि इमे, अणसणमडकरिंसु थिरसमाहिपरा । ता नरसीहो वि तुमं, सुंदर! तं कीस न करेसि ॥१७॥ देवीदारेण तहो-यसग्गजोगे सुदंसणगिही वि । अवि मरणमउज्झयसिओ, पडियन्नवया न उण चलिओ ॥१८॥ तह सव्वराइउस्सग्ग-जणियवियणं सुतिव्यमगणंतो । चंडायडिंसयनियो, सुगई पत्तो अचलसतो ॥१९॥ गोठे पायोवगओ, सुबंधुणा गोमए पलिवियम्मि । डझंतो चाणक्को, पडिवन्नो उत्तम अटुं ॥२०॥
व तहा. अक्खलियसमाहिणो अहिगयत्थे । जाया तमं पिता समण-सीह! तं कणस सविसेसं॥२१॥ मेरु व्य निप्पकंपा, अक्खोभा सायरो व्य गंभीरा । धीमंतो सप्पुरिसा, होति महल्लावऽऽवईसुं पि ॥२२॥ धीरा विमुक्कसंगा, आयाउडरोवियभरा अपरिकम्मा । गिरिपब्भारमडइगया, बहुसावयसंकडं भीम ॥२३॥ धीधणियबद्धकच्छा, समयुत्तविहारिणो सुहसहाया । साहिति उत्तिमटुं, सावयदाढंडतरगया वि
૨૪ भालुंकीए अकरुणं, खज्जतो घोरवेयणड्ढो यि । आराहणं पवन्नो, झाणेण अयंतिसुकुमालो
॥२५॥ मुग्गिल्लगिरिम्मि सुकोसलो वि, सिद्धत्थदइयओ भयवं । बग्घीए खज्जतो, पडियन्नो उत्तिम अटुं ॥२६॥ पडिमाए ठिओ सीसे, दिएण पज्जालियम्मि जलणम्मि । भययं गयसुकुमालो, पडियन्नो उत्तिमं अटुं । તેરણા एवं चिय भययं पि हु, कुरुदत्तसुओ ठिओ य पडिमाए । साएयनयरबाहिं, गोहरणे कुढियदिन्नग्गी ૨૮ उद्दायणरायरिसी, उक्कडविसयेयणापरतो वि । अविगणियदेहपीडो, पडिवन्नो उत्तिमं अटुं
॥२९॥ नावाओ पक्खित्तो, गंगामज्झे अमज्झमाणमणो । आराहणं पवन्नो, अंतगडो अन्नियापुत्तो
રેલી चंपाए मासखमणं, करित्तु गंगातडम्मि तण्हाए । घोराए धम्मघोसो, पडिवन्नो उत्तिमं अटुं
• ॥३१॥ | रोहीडयम्मि सन्नी, हओ वि कुंचेण खंदगकुमारो । तं वेयणमऽहियासिय, पडिवन्नो उत्तमं अटुं ॥३२॥ हत्थिणपुर- कुरुदत्तो, सिंबलीफाली व दोणीमंतम्मि । डझंतो अहियासिय, पडिवन्नो उत्तमं अटुं ॥३३॥ वसहीए पलिबियाए, रिट्ठाऽमच्चेण उसभसेणो वि । आराहणं पवन्नो, सह परिसाए कुणालाए ૩૪
266