________________
संवेगरंगशाला श्लोक नं. ६२१०-६२३८
मायाशल्ये पीठमहापीठदृष्टान्तः हम्मतेण य तेणं, भणियं मा हणह क्यमिणं मुणिणा । खणलद्धचेयणो निसुणि-ऊण एयं च नरनाहो ॥१०॥ सव्वाइ विभूईए, गतो समीवम्मि तस्स साहुस्स । चलणे य बंदिऊणं, आसीणो दढसिणेहेण ॥११॥ विहिया मुणिणा सद्धम्म-देसणा तं च अवगणेतेण । साहू भणिओ चक्का-हियेण भययं कुण पसायं ॥१२॥ अंगीकरेसु रज्जं, भुंजसु भोए चयाहि पव्वज्जं । पुव्वं पिव समगं चिय, कालं अइयाहयामो ति ॥१३॥ मुणिणा भणियं नरवर!, रज्जं भोगा य दुग्गइमग्गो । ता मुणियजिणमयउत्थो, एए तुममुज्झिउण लहुं ॥१४॥ पडिवज्जसु पव्वज्ज, जेण समं चिय तवं अणुचरामो । किं तुच्छकालिएणं, रज्जाइमुत्थसोक्त्रेण ॥१५॥ भणियं रन्ना भयवं!, दिळं मोत्तूण किं अदिट्ठकए । तम्मसि मुहाए जेणं, ययणं मे इय विकूलेसि ॥१६॥ अह साहू नरवइणो, नियाणदुव्विलसियस्स सामत्था । मुणिऊण असज्झत्तं, उसंतो धम्मकहणाओ ॥१७॥ कालक्कमेण विहुणिय-कम्ममलो सासयं पयं पत्तो । चक्की वि अंतसमए, रुद्दज्झाणम्मि वस॒तो ॥१८॥ मरिऊण तमतमाए, उक्कोसठिई उ नारगो जाओ । एवंविहदोसकर,खवग! नियाणं विवज्जेसु ॥१९॥ भणियं नियाणसल्लं, मायासल्लं तु तं वियाणेहि । जं काऊणडइयारं, थोयं पि चरित्तविसयम्मि ॥२०॥ गोरवलज्जाऽऽईहिं, नेवाउडलोएड अंतिए गरुणो । अहया उवरोहेणं. आलोयड नवरि नो सम्मं ॥२१॥
॥ एवंविहं च माया-सल्लमडणुल्लूरिऊण तवनिरया । न सुहं पायंति फलं, चिरकालं पि हु किलिस्संता ॥२२॥ तेणं चिय तव्यसगा, सुचरियचिरकालदुक्करतया वि । इत्थीभावं पत्ता, तयस्मिणो पीढमहपीढा ॥२३॥ तथाहि -
"पीठमहापीठदृष्टान्तः" । किर पुवमाऽऽसि जिणउसमजीवु, वेज्जस्स पुत्तु नियकुलपईयु । निवमंतिसेट्ठिसत्थाहपुत, संजाय तस्स चत्तारि मित्त॥२४॥
सो 'नियवि साहु किमिकोढवीणु, सुहधम्मझाणि निच्चल निलीणु ।
जायाऽणुकंपु तसु कयतिगिच्छु, अज्जिणियि पुण्णसंचउ अतुच्छ आउक्खयम्मि कयपाणचाउ, सब्वन्नुधम्मरसभिन्नधाउ । चरहिं पि वयस्सिहि सहुं 'सुरत्तु, अच्युतमु अच्युयकप्पि पत्तु॥२६॥ अह जंबुदीवतिलओवमाए, येसमणनयरिसमयिभमाए । सिरिपुव्वविदेहसिरोमणीए, नामि पुरीए पुंडरीगिणीए ॥२७॥ सुररायपणयपयपंकयस्स, सिरियइरसेणभूमिवइस्स । देवीए विमलगुणधारणीए, जयविस्सुयाए किर धारिणीए ॥२८॥ ते सग्गह पंच वि चविवि पुत्त, उप्पन्न अणोवमरुवजुत्त । अप्पडिमपरमगुणलच्छिसार, बुड्ढेि च पत्त ते वरकुमार॥२९॥ तह पढमु चक्किसिरियइरनाहु, पुरपरिहदीहथिरथोरबाहु । तो बाहुसुबाहु तउ वि पीढु, पंचमु महपीद गुणाऽवलीद॥३०॥ | अह पुव्यबद्धतित्थयरनामु, सिरिवइरसेणु सुरक्यपणामु । आरोविवि नियपड़ वइरनाहु, वरचक्कवट्टिलच्छीसणाहु ॥३१॥
बहुनिवसयसहिउ सुसमणु जाउ, परिचइयि रज्जु निधुणियपायु । थुव्वंतु देवदाणवगणेहिं, आणंदजलाऽऽउललोयणेहिं
॥३२॥ अह जियमोहमहाबलु पाविय केवलु, बोहितउ सो भव्यजणु । महिमंडलमंडणु तमभरखंडणु, विहरिउ तह जह खरकिरणु
॥३३॥ विहरेविणु पुरगामाऽऽगरेसु, कब्बडमडंबआसमथरेसु । पुंडरीगिणीए नयरीए पत्तु, ओसरणु रइउ तियसिहिं विचित्तु
॥३४॥ उपविठु तेत्थु तो तित्थनाहु, अह आगउ तक्खाणि वइरनाहु । नियभाउजुत्तु जिणवरु थुगंतु, आसीणु महीयलि भत्तिमंतु
॥३५॥ पारद्ध जिणिंदिण धम्मकहा, संसारमहाभयहणणसहा । तं निसुणिऊण सिरिवहरनाहु, सहुं चाहिं वि भाउहिं जाउ साहु
॥३६॥ अहिगयसमत्थसुत्तऽत्थसत्थु, दातउ भव्यहं मोक्खपंथु । सज्झायझाणपडिबद्धचित्तु, बोलइ दिणाई समसत्तुमित्तु
રૂણા ति वि बाहुसुबाहु तवस्सि दो वि, एक्कारसंग सम्म पढेवि । असणाडइदाणविस्सामणाउ, कुव्वंति तवस्सिहिं सुहमणाउ॥३८॥ 1. नियवि = दृष्ट्वा । 2. सुरत्तु = सुरत्वम् ।
258