________________
संवेगरंगशाला
१६५
१२६
१६७
१६७
१२६
१६७
१६८
१३१
१६६
२०१
२०४
२०४
१३४ १३४
२०६
२०८
१३८
१७३
२१२
विगत तृतीय अनुशास्तिद्वारम् महिलासङ्गे दोषाः सुकुमारिका दृष्टान्तः सिंहगुफावासीमुनि दृष्टान्तः प्रवर्त्तिन्यैः अनुशास्तिः साध्वीवर्गानुशास्तिः वैयावृत्तस्य माहात्म्यम् संसर्गजन्यगुणदोषणवर्णनम् शिष्यस्य गुरुं प्रति कृतज्ञता परगणसंक्रमणाय अनुमतियाचनम् सुस्थितगवेषणाद्वारम् उपसंपवार स्वरूपम् परीक्षाद्वार स्वरूपम् प्रतिलेखनाद्वार स्वरूपम् हरिदत्तमुनि दृष्टान्तः पृच्छाद्वारम् प्रतीच्छाद्वारम् ममत्वव्युच्छेदद्वारम् आलोचनाविधानद्वारम् लज्जाअत्यागे-त्यागे कपिलविप्रदृष्टान्तः आलोचनाविधानद्वारम् सुरतेजनरसुन्दरयोः दृष्टान्तः द्वितीय शय्याद्वारम् गिरिसुयजुगल दृष्टान्तः तृतीय संस्तारकद्वारम् गजसुकुमाल दृष्टान्तः अर्णिकापुत्तस्य दृष्टान्तः चतुर्थःनिर्यामकद्वारम् पञ्चम दर्शनद्वारम् षष्ठमहानिद्वारम् सप्तमपानकपरिकर्मयुक्तप्रत्याख्यानद्वारस्वरूपम् अष्टमक्षामणाद्वारम् नवम स्वयंक्षमापनाद्वारम् चण्डरुद्राचार्य दृष्टान्तः चतुर्थसमाधिलाभद्वार प्रारम्भमङ्गलाचरणम् अनुशास्तिद्वारम् अट्ठारसपावठाणद्वारम् प्राणिवधत्यागस्वरूपम् प्राणिवधेश्वश्रृस्नुषयाः दृष्टान्तः अलीकवचनस्वरूपं वसुनृपदृष्टान्दाः
पृष्ठ | विगत १२२ | अदत्तादानस्वरूपम् १२४ श्रावकपुत्रवसुदत्त दृष्टान्तः १२५ मैथुन स्वरूपम् १२५ गिरिनयरनिवासिनी दृष्टांतः
परिग्रह स्वरूपम् १२६ लोहनन्दजिनदास दृष्टांतः १२७ क्रोध स्वरूपम् १२८ प्रसन्नचन्द्र दृष्टान्तः
मान स्वरूपम् १२६ बाहुबली दृष्टान्तः
माया स्वरूपम् १३३ वणिक्पुत्र दृष्टान्तः १३३ लोभ स्वरूपम्
कपिल दृष्टान्तः
| प्रेम (राग) स्वरूपम् १३६ अर्हमित्रस्य दृष्टान्तः १३७ द्वेष स्वरूपम् १३८ | धर्मरूचि दृष्टान्तः
कलह स्वरूपम् १४० हरिकेशीबल दृष्टांतः १४१ | अभ्याख्यानपापस्थान स्वरूपम् १४४ अङ्गर्षे दृष्टान्तः १४७ अरतिरति स्वरूपम् १४७ क्षुल्लककुमार मुनि दृष्टान्तः १४८ पैशुन्य स्वरूपम् १५० सुबन्धुसचिवचाणक्योः दृष्टान्तः
| परपरिवाद स्वरूपम् १५१ सुभद्रा दृष्टान्तः १५२ मायामृषावाद स्वरूपम् १५३ कुटक्षपक दृष्टान्तः
मिथ्यादर्शनशल्यस्वरूपम् १५४ जमालिदृष्टान्तः १५४ मदनामकद्वितीयद्वारम् १५५ जातिमेदविप्रपुत्र दृष्टान्तः
कुलमदेमरिचि दृष्टान्तः
रूपमदविषये काकन्दीवास्तव्य१५७ भ्रात्रोः दृष्टान्तः १५७
बलमदे मल्लदेवस्य दृष्टान्तः १५७ श्रुतमदे स्थूलभद्रदृष्टान्तः १५७ तपमदस्वरूपम् १५६
दृढप्रहारिदृष्टान्तः १६०
लाभमदस्वरूपम् ढंढणकुमारदृष्टान्तः
अनुक्रमणिका पृष्ठ विगत १६२ | ऐश्वर्यमदस्वरूपम्
१६५ १६३ धनसारपुत्रस्यदृष्टान्तः १६३ धनसारपुत्रस्यदृष्टान्तः
१६६ १६४ तपमद-ऐश्वर्यमदस्थाने बुद्धिबलमद १६५ प्रियतामदस्वरूपम्
१६६ १६६
क्रोधादिनिग्रहनामक तृतीयद्वारम् १६७ प्रमादत्यागनामक चतुर्थद्वारम् १६७ मद्यस्वरूपम् मद्यमासादिस्वरूपम्
१६८ अभयकुमारेण मांसस्य महर्घत्वस्थापनम् २०१
विषयस्वरूपम् १६६ कण्डरिकस्यदृष्टान्तः
२०३ १७० कषायस्वरूपम् १७०
निद्रास्वरूपम् १७१ अगडदत्तस्यदृष्टान्तः
२०५ १७२
विकथास्वरूपम् १७२
गुणकरस्त्रियादिकथास्वरूपम् १७२ द्यूतस्वरूपम्
२०६ अन्यप्रकारेखमादस्य अष्टस्थानानि .२०६ १७४
सर्वप्रतिबन्धत्यागनामक पञ्च्मम्द्वारम् २११ १७६
षष्टमम् सम्यक्त्वद्वारस्वरूपम् १७६ अरिहंतादिभक्तिद्वारम्
२१३ कनकरथनृपदृष्टान्तः
२१३
२१४ अष्टमम् पञ्चनमस्कारद्वारम् १७७ श्रावकपुत्रदृष्टान्तः
२१७ श्रीमतीदृष्टान्तः हुण्डिकयक्षदिदृष्टान्तः
२१८ सम्यग्ज्ञानोपयोगनामक षष्टम्द्वारम् यवमुनिदृष्टान्तः
२२० पञ्चमहाव्रतनामक दशमंद्वारम्
२२१. अहिंसामहाव्रतस्वरूपम्
२२२ मृषावाद विरमणस्वरूपम्
२२२ अदत्तादानविरमणस्वरूपम्
२२३ मैथुनविरमणस्वरूपम्
२२३
२२४ कामसुखस्य अशुभत्वं दृष्टांताः च १८६ महिलानां दुर्गुणाः
२२५ महिलानां दोषाः च . १८७ गर्भावस्थास्वरूपम्।
२२५ १६०
चारुदत्तदृष्टान्तः १६२
महिलासंसर्गे दोषाः त्यागे गुणाः १६२
तद्विषये उपदेशः च । अभ्यन्तरबाहयग्रन्थयोःस्वरूपम् महाव्रतस्यभावनास्वरूपम्
२२६ १६३
महाव्रतानाम् अरक्षणे दोषाः २३०
१७६
१७८
१७८
२१८
१५०
२१६
१८०
१६१
moc WW000
१५५
२२४
१८६
२२६
२२८
२२८
१६३
१६१
Xiill