________________
संवेगरंगशाला श्लोक नं. ६३१०-६३४४
पैशुन्यस्वरूपम् - सुबन्धुसचिवचाणक्यो दृष्टान्तः सोच्वेमं चेल्लेणं, कंबलरयणं पणामियं तीए । कुंडलरयणं नवइ-सुएण तह सत्थवाहीए ।
॥१०॥ सिरिकताए हारो, कडगो जयसंधिणा अमच्चेण । रयणंडकुसो य मिंठेण, लक्खमुल्लाइं सव्वाइं। ॥११॥ अह भावजाणणट्टा, रन्ना पढमं पि खड्डगो भणिओ। कीस तए दिन्नमिमं ति, तेण तो सव्ववृत्तंतो ॥१२॥ मूलाउ च्चिय कहिओ, ता जाय समागओ म्हि रज्जकए । गीइं इमं निसामिय, संबुद्धो विगयविसइच्छो ॥१३॥ पव्वज्जाथिरचित्तो, जाओ म्हि अओ इमीए गुरुणो ति । कंबलरयणं दिण्णं, पच्चभिजाणित्तु तं च निवो ॥१४॥ जंपेड़ वच्छ! गेण्हसु, रज्जमिमं चेल्लएण पडिभाणियं । आउयसेसम्मि किं, चिरसंजमविहलणेणिण्डिं ॥१५॥ अह नियपुत्तप्पमुहा, भणिया रन्ना कहेह तुम्हाणं । दाणम्मि कारणं किं, तो युत्तं रायपुत्तेण ॥१६॥ ताय! तुमं यावाइय, रज्जमऽहं गिहिउं समीहंतो । गीइयमेयं च निसा-मिण रज्जाउ विणियत्तो ॥१७॥ तह सत्थाहीए वि हु, भणियं पड़णो ममं पउत्थस्स । योक्कंताई बारस, परिसाइं अहं च चिंतेमि ॥१८॥ अवरं पई करेमि ति, तस्स आसाए किं किलिस्सामि । सिट्ठमऽमच्चेण तओ, देव अहं अन्नराईहिं ॥१९॥ संधिं घडामि किं वा, न व ति पुयं इमं विचिंतंतो । मिंठेणाऽवि य भणियं, अहं पि सीमालराईहिं ॥२०॥ आणेहि पट्टहत्थिं, अहया मारेहि इइ बहुं वुत्तो । संसयदोलाचलचित्त-वित्तिओ संठिओ य चिरं ॥२१॥ अह तेसिमऽभिप्पायं, जाणिय तुट्टेण पुंडरीयरन्ना । दिन्नाऽणुन्ना जं भे, पडिहासइ तं रेह त्ति ॥२२॥ एवंविहं अकिच्चं, काउं केवच्चिरं वयं कालं । जीविस्सामो ति पयं-पिऊण संजायवेरग्गा
॥२३॥ | खुड्डगकुमारमूले, सब्वे वि य तक्खणेण पव्वइया । तेहिं च सह महप्पा, विहरइ सो सयलजणपुज्जो ॥२४॥ इय एयनिदंसणओ, अस्संजमसंजमे पडुच्च तुमं । अरइरईओ वि रेसु, खमग! मणवंछियउत्थकए રો चोद्दसमपावठाणग-मेवं लेसेण साहिउं एत्तो । पेसुन्ननामधेयं, पन्नरसमं पि हु परिकहेमि
॥२६॥ “पैशुन्यस्वरूपम्" - पच्छन्नं चिय जमऽसंत-संतपरदोसपयडणसरुवं । पिसुणस्स कम्ममिह तं, भन्नइ लोगम्मि पेसुन्नं ॥२०॥ एयं च मोहमूढो, कुणमाणो सुकुलसंपसूओ वि । चाई वि मुणी वि जणे, कित्तिज्जइ एस पिसुणो ति ॥२८॥ तहाता मित्तं सुहचित्तं, ताव च्चिय इह नराण मेती वि । थेयं पि अंतराले, जाव न संचरइ हयपिसुणो ॥२९॥ पेसुन्नतिकवतरपरसु-हत्थओ अहह पिसुणलोहारो । दारेइ च्चिय निच्चं, पुरिसाणं पेमदारूणि ॥३०॥ बाढं बीहावणओ, लोयाणं दारुणो पिसुणसुणओ । जो पट्टीए भसंतो, खणेइ कन्ने अनिव्यिन्नो ॥३१॥ अहवुज्जलवेसे पाडि-वेसिए सामिए परिचिए य । दाणपरे य न सुणओ, भसइ वराओ जहा पिसुणो ॥३२॥ सज्जणसंजोगम्मि वि, गणो न पिसणस्स जायए अहवा । ससिमंडलमज्झपरि-ठिओ वि कलसो च्विय करंगो॥३३॥ जइ इह पेसुन्नं चिय, ता किं अन्नेण दोसजालेण । एयं चिय एक्कं उभय-लोगविहलत्तणं काही ॥३४॥ कीरड़ पडुच्च जमिम, तदऽणत्थुप्पायणे अणेगंतो । पेसुण्णकारिणो पुण, पओसभावा धुवोऽणत्थो ॥३५॥ माइत्तमसच्चत्तं, निस्सूगत्तं च दुज्जणत्तं च । निद्धम्मत्ताऽऽई वि य, दोसा पेसुन्नओ विविहा ॥३६॥ वरमुत्तमंगछेओ, परस्स विहिओ न चेव पेसुन्नं । जं न तह दुही पढमे, मणग्गिदाणं तु सइ इयरे ॥३०॥ न य पेसुन्नाउ परं, पायं विहिएण जेण आजम्म । विसदिद्धसेल्लभल्ली-सल्लियदेहो व्य जियइ परो ॥३८॥ किं सामिघायगो गुरु-विणासगो हीणचिट्ठिओ अहवा । पेसुन्नकरो न हि न हि, इमाण अन्नो अहम्मयरो ॥३९॥ पेसुन्नगदोसेणं, सुबंधुसचिवो विडंबणं पत्तो । तदडकरणेणं तदुवरि, चाणक्को पुण गतो सुगतिं ॥४०॥ तहाहि
"सुबन्धुसचिवचाणक्ययोःदृष्टान्तः" पाडलिपुत्ते नयरे, मोरियकुलसंभयो अहेसि नियो । नामेण बिंदुसारो, तस्स सुमंती य चाणक्को ॥४१॥ जिणधम्मनिरयचित्तो, उप्पत्तियपमुहबुद्धिसंपन्नो । सासणपभावणडब्भु-ज्जओ य सो गमड़ दियहाई ॥४२॥ पुबुच्छाइयनिवनंद-मंतिणा एगया य तच्छिदं । पावित्ता नरवइणो, सुबंधुनामेण भणियमिणं
॥४३॥ देव! न जड़ वि हु तुब्भे, पसायसवियासचक्खुणा वि ममं । पेच्छह तहा वि तुभं, हियमेव म्हेहिं वत्तव्यं ॥४४॥ 1. सद्धिं पाठां०।
178