________________
संवेगरंगशाला श्लोक नं. ५६१७-५६५२
प्रसन्नचन्द्रदृष्टान्तः - मानस्वरूपम्
॥१७॥
mn
॥१९॥
कोहो उब्येवणओ, पियबंधुविणासओ महापायो । कोहो संताययरो, सोग्गइपहबंधणी कोहो बुहयणसहस्सपरिनिंदियस्स, पयईए पावसीलस्स । कोहस्स न जंति वसं, विवेइणो तेण कड़या वि कोहाउ हणड़ पाणे, कोहाओ भासइ मुसायायं । कोहा अदत्तगहणं, कोहाओ बंभययभंगो कोहाउ महाऽऽरंभो, परिग्गहो वि हु पयट्टए कोहा । किं बहुणा सव्वाणि वि, पावट्ठाणाणि कोहाओ ॥२०॥ ता तिक्खखंतिखग्गेण, खंडिउं दक्खयाए निरवेक्खो । कोहमहापडिमल्लं, पडिवज्जसु पसमजयलच्छिं कोहो दुक्खणिमित्तं तप्पसमो पुण सुहेक्कहेउ ति । उभए वि हु अप्पवसे, तप्पसमो च्चिय वरं जुत्तो ॥२२॥ कोहो मणसा वि कओ, नरगाय भवे सिवाय तदुवसमो । उभयत्थ वि रायरिसी, पसन्नचंदो इहं नायं ॥२३॥ तहाहि“प्रसन्नचन्द्रदृष्टान्तः”
॥२१॥
॥२४॥
॥२५॥
॥२६॥
॥२८॥
॥२९॥
॥३०॥
॥३२॥
| उग्गविसविसहराऽऽउल - घरं व पोयणपुराऽहिवो रज्जं । मोतुं वीरजिणंडते, पसन्नचंदो विणिक्खंतो विहरंतो जयगुरुणा, समं च रायग्गिहम्मि संपत्तो । ओलंबियभुयपरिहो, उस्सग्गेण य ठिओ सम्मं | जिणवंदणऽट्ठपट्ठिय-सेणियनिव अग्गसेन्नगामीहिं । दिट्ठो दुम्मुहसुमुहाङ - भिहाणपुरिसेहिं दोहिं तओ सुमुहेण जंपियं जयइ, एसो सहलं च जीवियमिमस्स । जो रज्जं तह वज्जिय, पव्वज्जं इय पवन्नोति ॥२७॥ तो दुम्मुहेण भणियं, भद्द ! अलं संकहाए एयस्स । जो असमत्थं पुत्तं, रज्जे ठविडं सयं कीबो पासंडं पडिवन्नो, वेरिभया एवमेत्थ संवसइ । रज्जं सुओ पया वि य, तह पीडिज्जंति सत्तूहिं एवं सोच्या तक्खण- विस्सुमरियधम्मझाणपडिबंधो । साहू पसन्नचंदो, कुवियो चिंतेउमाऽऽदत्तो को मइ जीवंतम्मि वि, मज्झ सुयं रज्जमऽवि य विद्दवइ । मन्ने सीमालमही-वईण दुव्विलसियं एयं ॥३१॥ ता ते विद्धंसित्ता, करेमि सुत्थं ति पुव्वनाएण । उस्सग्गठियो वि रणेण, तेहिं सद्धिं समाऽऽवडिओ धम्मज्झाणठियं पिव, अह तं दद्रूण सेणिओ राया । अहह ! महप्पा कह वट्टइ त्ति, विम्हयरसाऽऽउलिओ ॥३३॥ भत्तिभरमुव्यहन्तो, सव्वाऽऽयरविहियतप्पयपणामो । चिंतइ एरिससुहझाण-संगओ जड़ जियं चयइ ॥३४॥ एसो महाऽणुभावो, उप्पज्जड़ ता कहिं ति जिणनाहं । पुच्छिस्सं ति विभाविय, जयगुरुपासं समल्लीणो ॥३५॥ पुट्ठो य जएक्कपहू, पसन्नचंदो तहाविहे भावे । वट्टंतो मरिऊणं, उप्पज्जइ कत्थ मे कहसु | भणियं पहुणा सत्तम - नरए उप्पज्जड़ त्ति तो राया । नूणं मए न सम्मं, सुयं ति चिंताऽऽउरो जाओ ॥३७॥ एत्थंतरम्मि मणसा, जुज्झतेणं पसन्नचंदेणं । निट्ठियपहरणनिवहेण, सीसताणेण वि रिउस्स घायं काउमणेणं, सीसे हत्थो निवेसिओ सहसा । लुंचियचिहुरचयम्मि य, तम्मि छिक्कम्मि उवउत्तो समणो हं ति विसायं, कुणमाणो किं पि तं सुहं झाणं । पडिवन्नो स महप्पा, जेण लहुं केवली जाओ ॥४०॥ केवलिमहिमा य कया, संनिहियसुरेहिं दुंदुही पहया । पुठ्ठे च सेणिएणं, किं तूररवो इमो भययं ! भणियं जएक्कपहुणा, केवलिमहिमं पसन्नचंदस्स । देवा कुणंति एए, विम्हइओ सेणिओ ताहे पुव्वाऽवरवयणाणं, विरोहमुब्भाविऊण पुच्छेड़ । को नाह! इहं हेऊ, कहियं च जहट्ठियं पहुणा इय मुणिय खवग! तं कोह - विगमसंपत्तपसमरससिद्धी । सुपसन्नमाणसो तं विसुद्धमाऽऽराहणं लहसु छट्ठ पावट्ठाणं, परुवियं कोहनामधेयमिमं । माणाऽभिहाणमेत्तो य, सत्तमं किंपि जंपेमि
॥३६॥
॥३८॥ ॥३९॥
॥४१॥
॥४२॥
॥४३॥
॥ ४४ ॥
॥४५॥
"मानस्वरूपम् "
॥४६॥
॥४७॥
॥४८॥
माणो संतावयरो, माणो पंथो अणत्थसत्थाण । माणो परिभवमूलं, पियबंधुविणासगो माणो माणमहागहगहिओ, जसं च कितिं च अत्तणो हणइ । थद्धत्तणदोसाओ, जायइ अवहीरणाठाणं लहुयत्तणस्स मूलं, सोग्गड़पहनासणो कुगड़मग्गो । सीलसिलोच्चयवज्जं, एसो माणो महापावो माणेण थद्धकाओ, अयाणमाणो हियाऽहियं अत्थं । अहमऽवि किमेत्थ कस्स वि, हीणो किं वा वि गुणवियलो ॥४९॥ इय कलुसबुद्धिवसगो, संजममूलं न कुव्यए विणयं । विणयरहिए ण नाणं, नाणाऽभावे य नो चरणं ॥५०॥ चरणगुणविप्पहीणो, पावेइ न निज्जरं जए विउलं । तयऽभावाउ न मोक्खो, मोक्खाऽभावे य किं सोक्खं ॥ ५१ ॥ किंच
माणतमभरऽक्कतो, कज्जाऽकज्जेसु मुज्झिउं मूढो । बहुमन्निउं अगुणिणो, गुणिणो अवमन्निरं बहुसो ॥५२॥
167