________________
संवेगरंगशाला श्लोक नं. ५७००-५७३७
अलीकवचनस्वरूपं - वसुनृपदृष्टान्तः
m
॥४॥
॥५॥
॥६॥
सच्चं पि न यत्तव्यं, असच्चययणं कहिंपि सच्चं पि । जं जीवदुक्खजणयं, सच्वं पि असच्चतुल्लं तं ॥५७०० ॥ जं परपीडाजणगं, हासेण व तं न होइ वत्तव्यं । हासेण भक्खियं किं, कडुयविवागं विसं न भवे ॥१॥ ता भो ! भणामि सच्चं वज्जेयव्यं खु सव्वहा अलियं । तं जइ विवज्जियं तो, कुगई वि यज्जिया चेव ॥२॥ | अलियपयंपणसंपत्त - पावपब्भारभारिया संता । जीवा पडंति नरए, जले जहा लोहमयपिंडो ता चइऊणमऽसच्चं, सच्चं चिय निच्चमेव भासेज्ज । सग्गाऽपयग्गगमणे, मणोहरं तं विमाणं जं कित्तिकरं धम्मकरं नरयदुवारऽग्गलं सुहनिहाणं । गुणपयडणप्पईयं, इट्ठ मिट्ठे च सिट्ठाणं परिहरियसपरपीडं, बुद्धीए पेहियं पयइसोमं । निरवज्जं कज्जखमं, जं वयणं तं मुणसु सच्चं इय सच्चययणमंताऽ - भिमंतियं नो विसं पि पक्कमइ । धीरेहिं सच्चवयणेण, साविओ डहइ न सिही वि ॥७॥ | उम्मग्गविलग्गा गिरि-नई वि थंभिज्जइ हु सच्चेण । सच्चेण साविया कीलि-य व्य सप्पा वि चिट्ठति ॥८॥ |पभवइ न सच्चवयणेण, थंभिओ दित्तपहरणगणो वि । दिव्यट्ठाणेसु वि सच्च-सावणा झति सुज्झति usu आकंपिज्जंति सुरा वि, सच्चवयणेण धीरपुरिसेहिं । डाइणिपिसायभूया - ऽऽइणो वि न छलंति सच्चहया ॥१०॥ एत्थ भवे सच्चेणं, निब्भिच्चं संचिऊण पुन्नचयं । होउं महिड्ढियसुरो, सुमाणुसत्तं लभइ तत्थ सव्यत्थ गेज्झयक्को, आदेओ दित्तिमं पयइसोमो । दीसंतो दिट्ठिसुहो, चिंतिज्जंतो य मणहारी खीरं व महुं व सुहा - रसं व सुइमाणसं सुनिसिरेइ । इइ वयणगुणो पुरिसो, भासतो होड़ सच्चेणं न जडो न मूयलो वा, नयाऽवि हीणस्सरो न काग़सरो । न य मुहरोगी न य पूइ - गंधवयणो य सच्चेण ॥ १४ ॥ सुहिओ समाहिपत्तो, पमुइअपक्कीलिओ रइपरो य । सुहसलहणिज्जचेट्ठो, इट्ठो कंतो परियणस्स ॥१५॥ | जे पढमपायठाणग-पडिवक्खगुणा उ यन्निया पुव्विं । तेहि इमेहि य कलिओ, होइ नरो सच्चभासि ति ॥१६॥ एवं कल्लाणपरं परं परं पाणिणो समज्जिंति । जीए पसाया पुज्जा य, होंति सा जयइ सच्चगिरा ॥१७॥ सच्चम्मि तवो सच्चम्मि, संजमो तम्मि चेव सव्वगुणा । अइसंजओ वि मोसेण, होइ तिणलवसमो पुरिसो ॥ १८ ॥ इय सुंदर! जाणित्ता, सच्चाऽसच्चचवियाण दोसगुणे । चेच्चा असच्चययणं, सच्चगिरं चिय समुल्लवसु ॥१९॥ बीयगपायट्ठाणे, ठाणब्भंसाऽऽइणो बहू दोसा । वसुणो व्व तन्नियत्ताण, पुण गुणा नारयस्सेव तहाहि
॥११॥
॥१२॥
॥१३॥
॥२०॥
“वसुनृपदृष्टान्तः”
जंबुद्दीवे दीवे, सुत्तिमईए पुरीए नरनाहो । अभिचंदनामधेओ, अहेसि पुत्तो य तस्स वसू | वेयाऽवगमनिमित्तं, सो पिउणा आयरेण उवणीओ । अज्झायगस्स गुणिणो, खीरकयंबस्स विप्पस्स |पव्ययगेणं उज्झाय-सूणुणा नारएण य समेओ । पढइ वसुरायपुत्तो, वेयरहस्सं अविस्सामं अन्नदियहम्मि तिन्नि वि, एए पासितु गयणगामीहिं । अइसयनाणीहिं महा- मुणीहिं अवरोप्परं भणियं वेयमऽ हिज्जंति इमे, जे तेसिं दोन्नि अहरगइगामी । एगो य उड्ढगामि त्ति, जंपिउं ते तिरोभूया खीरकयंबो य इमं, सोच्चा थी! धी! निरत्थपाढेण । इति संवेगमुवगतो, पव्यइओ मोक्खमऽणुपत्तो अह अहिचंदेण वसू, अहिसितो णियपए णिवो जाओ । रज्जं च भुंजमाणस्स, तस्स एगेण पुरिसेण आगंतूणं भणियं, अडवीए गएण देव! अज्ज मए । हणणट्ठा पामुक्को, बाणो हरिणस्स सो य लहुं पच्छाहुतो अब्भिट्टिऊण, पडिओ सविम्हएण मए । तो फलिहसिला विमला, दिट्ठा करफरिसणवसेण जेणंडतरिओ हरिणो, पयडो दीसइ तमऽब्भुयं रयणं । देवस्स चेय जोग्गं ति, आगओ तुम्ह कहणट्ठा ॥३०॥ एवं सोच्चा रन्ना, फलिहसिलाऽऽणाविऊण सा रहसि । सिंहासणकरणट्ठा, समप्पिया सिप्पियजणस्स ॥३१॥ निम्मायम्मि य तम्मि, अत्थाणीमंडवं य ठवियम्मि । आसीणो नरनाहो, नज्जड़ गयणंडगणठिओ व्य | विम्हइओ नयरिजणो, गया पसिद्धी य सेसराईसु । सच्चेण वसू राया, जह अच्छड़ नहयलाऽऽसीणो ॥३३॥ एयपवायनिमित्तं च, सिप्पिणो ते विणासिया सव्ये । दूरट्ठिओ य लोगो, लहेइ विन्नत्तियं काउं एवं बच्चति काले, ते पुण पव्वयगनारया सिस्से । वेयरहस्सं पाढंति, नियगनियगेसु गेहेसु अवरम्मि य पत्थाये, पुव्यप्पणएण पव्वयगपासे । बहुसिस्सपरिवुडो ना-रओ गओ सगुरुपुत्त ति विहिया से पडिवत्ती, पव्ययगेणं ठिया यं गोट्ठीए । पत्थावे पव्ययगेण, अद्धवक्खायवेयपयं
॥३२॥
રૂજા
॥३५॥
॥३६॥
રૂા
161
॥२१॥
॥२२॥
રા
॥२४॥
॥२५॥
॥२६॥
॥२७॥
॥२८॥
॥२९॥