________________
संवेगरंगशाला श्लोक नं. ५३११-५३४६
गजरुकुमालदृष्टान्तः - अर्णिकापुत्रस्य दृष्टान्तः किंचन वि कारणं तणमओ, संथारो न वि य फासुया भूमी । अप्पा खलु संथारो, भवति विसुद्धं मरंतस्स॥११॥
चे, पाणेस य तह य बीयहरिएस । तस्स भये संथारो, तिविहेण वि जो असंभंतो॥१२॥ अग्गिउदगपाणाऽऽइसु, जहाकमेणं भवंति आहरणा । गयसकुमालऽन्नियसुय-चिलाइपुत्ताऽऽइणो धीरा ॥१३॥ तहाहि
"गजसुकुमालदृष्टान्तः" बारवईए नयरीए, अहेसि कन्हो ति पच्छिमो विन्हू । जाययकुलेककेऊ, भरहऽद्धवसुंधरानाहो ॥१४॥ गयसुकुमालो नामेण तस्स, आसी कणीयसो भाया । सो य अणिच्छंतो वि हु, जणणिजणद्दणपमोक्नेहिं ॥१५॥ सयणेहिं सोमसम्माड-भिहाणविप्पस्स संतियं धूयं । परिणायिओ वि सोउं, धम्म जिणनेमिपासम्मि ॥१६॥ नवजोव्वणो वि कामोवमो वि, खणनस्सरं जयं नाउं । पव्यजं पडिवन्नो, चरिमसरीरो महासत्तो ॥१७॥ विहरइ पुराऽऽगराऽऽइसु, जिणेण सद्धिं पणट्ठभयमोहो । चिरकालाओ पुणरवि, नयरिं बारवइमडणुपत्तो ॥१८॥ रेवयगिरिम्मि य जिणो, समोसढो तियसविरइओसरणो । गयसुकुमालमुणी पुण, पडिमाए ठिओ समाणम्मि ॥१९॥ अह कहवि तं पएसं, पत्तेणं तेण सोमसम्मेण । सो एस मज्झ धूया, परिणिता उज्झिया जेणं ॥२०॥ इइ जायतिव्वकोवेण, हणिउकामेण तस्स सीसम्मि । काऊण मट्टियाए, पाली भरिया चियऽग्गीए ॥२१॥ ताहे गयसुकुमालो, डझंतो तेण सीसजलणेण । आपूरियसुहझाणो, अंतगडो केवली जाओ
॥२२॥ इय अग्गी संथारो, इमस्स एतो य सलिलसंथारो । जस्साडहेसि स सीसइ, अन्नियपुत्तो मुणिवरिंदो ॥२३॥
___“अर्णिकापुत्रस्य दृष्टान्तः" - सिरिपुप्फभद्दनयरे, पयंडरिउपक्खदलणदुल्ललिओ । आसी महानरेंदो, नामेणं पुप्फकेउ ति
૨૪ देवी से पुप्फवई, तीए पुण जमलगतणुप्पन्नो । पुत्तोऽत्थि पुप्फचूलो, धूया पुण पुप्फचूल ति ॥२५॥ ताणि य परोप्परं गाढ-पणयवंताणि पेच्छिउं रन्ना । अवियोगकए परिणा-वियाणि अन्नोन्नमेय तओ ॥२६॥ पुप्फयई तेणं चिय, निव्वेएणं पवज्जिउं दिक्खं । देवत्तं संपत्ता, अह सा कुणाए सुमिणम्मि કેરળ नरए नेरड़ए वि य, दरिसइ तह तिक्खदुक्खसंतत्ते । पडिबोहणडट्ठया सुह-सुत्ताए पुप्फचूलाए ૨૮ના अह ते भीसणरुवे, दटुं सा झत्ति जायपडिबोहा । साहेइ नरयवित्तं, नरवड़णो सो वि वाहरिउं ॥२९॥ पासंडिणो असेसे, पुच्छइ देवीए पच्चयनिमित्तं । भो! केरिसया नरया, तह तेसु दुहं? ति साहेह ॥३०॥ नियनियमयाऽणुरुयेण, तेहिं सिट्ठो य नरययित्ततो । नवरं नो पडियन्नो, देवीए तयऽणु भूवइणा ॥३१॥ अन्नियपुत्ताऽऽयरियो, बहुस्सुओ विस्सुओ य थेरो य । वाहरिऊणं पुट्ठो, जहट्ठिओ तेण सिट्ठो य ॥३२॥ तो भत्तिनिभाए, भणियं देवीए पुप्फचूलाए । किं भयवं! तुमए वि हु, ट्ठिो सुमिणम्मि एसो त्ति ॥३३॥ गुरुणा भणियं भद्दे!, जिणिंदसमयप्पईवसामत्था । तं णत्थि जं न नज्जड़, केत्तियमेत्तं नरयवित्तं ॥३४॥ अवरसमए य तिस्सा, तीए जणणीए दंसियो सग्गो । सुविणम्मि विम्हयाऽऽयह-विभूइरेहंतसुरनियरो ॥३५॥ पुव्वं पिव पुणरवि पत्थिवेण, ता जाव पच्छिओ सरी । तेणाऽवि तस्सरुवं. निवेडयं है चलणेसु णिवडिऊणं, भत्तीए जंपिउं समाढता । कह होज्ज नयदुक्ख्, कह वा सुरसोक्खसंपत्ती ॥३७॥ गुरुणा भणियं भद्दे!, विसयपसत्तिप्पमोक्खपावेहिं । पाविज्जइ नरयदुहं, तच्चागेणं च सग्गसुहं
૨૮ ताहे सा पडिबुद्धा वि, सम्म मोत्तूण विसयवासंगं । पव्वज्जागहणउत्थं, आपुच्छड़ पत्थिवं ततो ॥३९॥ अन्नत्थ विहरियव्यं, तुमए ण कया वि इइ पइन्नाए । कहकहवि अणुन्नाया, नरवड़णा विरहविहुरेण ॥४०॥ घेत्तूण य पव्वज्ज, विचित्ततवकम्मनिम्महियपात्या । “ओम” ति दूरदेसे, पेसियनीसेससीसस्स ॥४१॥ जंघाबलपरिहीणस्स, तस्स एगागिणो ठियस्स तहिं । सूरिस्स असणपाणं, निवभवणाओ पणामेइ ૪૨ एवं वच्वंतम्मि, काले अच्वंतसुद्धपरिणामा । निद्धणियघाइकम्मा, सा पत्ता केवलाउडलोयं
૪રા पुव्यपवत्तं विणयं च, केवली अमुणिओ न लंघेड़ । इइ सा पुव्यकमेणं, गुरुणो असणाऽऽइ उवणेड़ ॥४४॥ एगम्मि य पत्थावे, सिंभेणडब्भाउडहयस्स सूरिस्स । जायाए तित्तभोयण-वंछाए उचियसमयम्मि ॥४५॥ तीए य तहच्चिय पूरियाए, विम्हइयमाणसो सूरी । भणइ कहं नायमिणं, मम माणसियं तए अज्जे! ॥४६॥
* 150