________________
संवेगरंगशाला श्लोक नं. ४५६७-४५२३
वैयावृत्तस्य माहात्म्यम्
॥८९॥
॥९०॥
अन्नं च दुत्थियाणं, दीणाणमऽणक्खराण विगलाणं । ऊणहिययाण निब्बंध-वाण तह लद्धिरहियाणं | पयइनिराऽऽदेयाणं, विन्नाणविवज्जियाण अमुहाणं । असहायाण जरापरि - गयाण निब्बुद्धियाणं च | भग्गविलुग्गंऽगीण वि, विसमाऽवत्थगय 'खंढखरडाणं । इयरूवाण वि संजम - गुणेक्करसियाण समणीणं ॥९१॥ गुरुणी व अंगपडिचारिग व्य, धावी व पियवयंसी व । होज्ज भगिणी व जणणी व, अहव पिइमाइमाया व ॥ ९२ ॥ | तह दढफलियमहादुम-साह व्य तुमं पि उचियगुणसहला । समणीजणसउणिसाहा-रणा दढं होज्ज किं बहुणा ॥ ९३ ॥ एवमऽणुसासिउणं, पवत्तिणि अज्जियाउ अणुसासे । जह एसो तुम्ह गुरू, बंधू व पिया व माया व ॥ ९४ ॥ एए वि महामुणिणो, सहोयरा जेट्टभायरो व सया । तुम्हं देवाणुपियाण, परमवच्छल्लतल्लिच्छा ॥९५॥ ता गुरुणो मुणिणो वि य, मणसा वयसा तहेव कारणं । न य पडिकूलेयव्या, अवि य सुबहुमन्नियव्वा उ ॥ ९६ ॥ एवं पवित्तिणी वि हु, अखलियतव्ययणकरणओ चेव । सम्ममऽणुवत्तणिज्जा, न कोवणिज्जा मणागं पि ॥९७॥ कुविया वि कहवि तुम्हं, सदोसपडिवत्तिपुव्यमऽणुवेलं । खामेयव्या एसा, मिगावईए व्य नियगुरुणी ॥९८॥ एसा सिवपुरगमणे, सुपसत्था सत्थवाहिणी जं भे । एसा पमायपरचक्क - पेल्लणे पहु (ड) यपडिसेणा ॥ ९९ ॥ | सिक्खालक्खण अक्खंड - खीरधारापयाणधेणुसमा । अन्नाणंऽधाण तहा, सत्ताणंऽजणसलागाओ ॥४५००॥ मालइकलिया इव महुयरीण, नलिणी व रायहंसीण । वणराई इव सउणीण, सेवणीया इमा तुम्ह ॥१॥ | तह केलिकलहविगहा - पमायपरचक्कम ऽक्कमित्ताणं । परलोगकिच्चनिच्चु - ज्जमाहिं जम्मो गमेयव्यो | जेट्ठकणिट्ठसहोयर-भगिणिगणेण व परोप्परं सम्मं । संजमजोगपसाहण - सहाइणीहि य भवियव्यं तह निहुयं चंक्रमणं, निहुयं हसणं पयंपियं निहुयं । सव्वं पि चेट्ठियं निहुय - महव तुम्हेहिं कायव्यं बाहिं उवस्सयाओ, पयं पि नेगागिणीहिं दायव्यं । बुड्ढज्जियाजुयाहिं य, जिणजइगेहेसु गंतव्यं एक्केक्कवग्गमेयं, अणुसासिताण ताणमेव पुरो । सव्वेसिं साहारण - मऽह सूरी देइ अणुसट्ठि भत्तीइ य सत्तीइ य, वेयावच्चुज्जया सया होह । आणत्ति निरय ति य, सबालबुड्ढाऽऽउले गच्छे सज्झायतवाऽऽईणं च, जेणं तं चिय पहाणयं बेंति । सव्यं किर पडिवाई, वेयायच्चं अपडिवाई भरहो बाहुबली वि य, दसारकुलनंदणो य वसुदेवो । वेयावच्चाऽऽहरणा, तम्हा उपडितप्पह जई गं तहाहि" वैयावृत्तस्य माहात्म्यम्"
m
| रणसवडम्मुहपडिभड - भिडणुब्भडरायचक्कमऽक्कमिउं । छक्खंडखोणिमंडल - साहणअप्पडिहयपयायं | चउसट्ठिसहस्ससुरूच - पवररामाऽभिराममऽच्चत्थं । पउरकरितुरयपाइक्क - संकुलं नवनिहिसणाहं |4 ईसि सवियासलोयण- पलोयणाओ नमंतसामंतं । निययपओयणनिरवेक्ख - जक्खकीरंतसांणिज्यं जं चक्कयट्टिरज्जं, भरहो भरहम्मि पाविओ पुव्विं । तं पुव्यजम्मजइजण - वेयावच्चस्स फलमाऽऽहु जं सो वि महप्पा पबल-भुयबलुव्यूढधरणिभारो वि । पउररणंऽगणपविढत्त-सरयससिनिम्मलजसो वि | पडिवक्खसिरविदारण- निक्कियविक्कंतचक्कपाणी वि । मन्ने किमेस चक्कि त्ति, रोविओ संसयतुलाए दिट्ठीजुद्धाऽऽईहिं, निज्जिणिओ तियसलोयपच्चक्खं । लीलाए बाहुबलिणा, पयंडभूयदंडबलनिहिणा तं पि सुसाहुजणोचिय- वेयायच्चस्स विलसियमऽसेसं । पवरोत्तरोत्तरफलु -प्यायणकप्पहुमं बेंति जं च नियरूवचंगिम-निज्जियजयपयडदप्पकंदप्पा | अहमहमिगाए मिगलो - यणाहिं विज्जाहरसुयाहिं उत्तुंगथणत्थलसालिणीहिं, नवजोव्वणाऽभिरामाहिं । छणरयणीससहरवयणि - याहिं मयणाऽऽउरंऽगीहिं जह तह परिभमिरो वि हु, दसारकुलकुमुयकोमुइमयंको । वसुदेवो तह तइया, उब्बूढो गाढपणयाहिं तं पि सुतवस्सिसिक्खग - बालगिलाणाऽऽइगोयरस्स फलं । निज्जियचिंतामणिणो, वेयावच्चस्स नीसेसं इय भो महाऽणुभावा!, वेयावच्चं अचिंतमाहप्पं । जो न करेइ समत्थो, संतो तं जाण सुहविमुहं तित्थयराऽऽणाकोवो, सुयधम्मविराहणा अणाऽऽयारो । अप्पा परो पवयणं, तेणं दूरुज्झिया होंति
1. खंढ = कुब्ज (अनुमानात्) खरडाणं = हीनजातीनाम् । 2. निज्जर पाठां० अथवा आज्ञप्तिनिरताः । 3. पडितप्पह जई णं = प्रतितर्पयत यतीन् ननु । 4. ईसि = ईषत् ।
127
॥४॥
11411
॥६॥
॥७॥
॥८॥
॥९॥
॥१०॥
॥११॥
॥१२॥
Kn
॥१४॥
॥१५॥
॥१६॥
॥१७॥
॥१८॥
॥१९॥
॥२०॥
॥२१॥
॥२२॥
॥२३॥