________________
संवेगरंगशाला श्लोक नं. ३२११-३२४८
Kn
॥१८॥
॥२५॥
॥२६॥
आयुः परिज्ञानद्वारे एकादशप्रतिद्वारवर्णनम् | देवगहरिक्खचक्खु -पईवदंताऽऽड़पडणनासाऽऽई । नासो य पाणहाणं, पाओ करचरणचम्माण ॥११॥ निब्भच्छणं च परिकुविय - पियरलोयाउ जस्स सुविणम्मि । सहसा अइहरिसो वा, पच्चयभेओ य तह जस्स ॥१२॥ तह पागकम्मगेहे, जणणीए चियाए रतकुसुमवणे । अइसंकडंऽधयारेसु, जस्स सुविणे च्चिय पवेस्सो | कासायवत्थरत्तच्छ-दंडधारीण नग्गकालाणं । मंदाणं खुद्दाणं च दंसणं जस्स सुविणम्मि निस्साहारं च तहा, पडणं पासायपव्यएहिन्तो । मच्छेहिन्तो गसणं च, जस्स सुविणे च्चिय नरस्स अइकसिणकायचीरं, अइपिंगललोयणं विवत्थं च । विगियागारं खीणो-यरिं च अइदीहनहरोमं हसमाणि जो इत्थिं, अवगूहन्तिं व पेच्छए सुविणे । जो य अईयनिएहिं, हक्कारिज्जइ य गच्छड़ य जो वा करिजुत्तेणं, जाणेणं पेयपव्यइयसहिओ । पविसेड़ सिंबलीपारि - भद्ददुमदुग्गगहणम्मि सो सुत्यो वि हु मरणं, अहवा दव्वाऽऽइयं महावसणं । पाउणिही रोगी पुण, नियमा मरणं चिय तहाहि ॥ १९ ॥ | मरड़ च्चिय रोगी पा - सिऊण इय परमदारुणे सुविणे । सुत्थों पुण संदेहं संपाविय को वि जीवइ वि ॥ २०॥ दिट्ठो सुओऽणुभूओ, दोसुत्थो कम्पिओ य पत्थियओ । कम्मजणिओ य एवं, सत्तविहो वन्निओ सुमिणो ॥ २१ ॥ | अह तेसु निप्फला खलु, आइल्ला पंच देसिया सुमिणा । दो चेव सुहाऽसुहसू-यणा उ अंतिल्लया नेया ॥ २२ ॥ तत्थ अइदीहहस्सो, जो सुमिणो जो य दिट्ठपम्हुट्ठो । अइपुव्यरत्तकालम्मि, जो य दिट्ठो कहिंचि भवे ॥२३॥ स चिरेण फलं तुच्छं व, देड़ अह अड़पहायदिट्ठो ता । तद्दिवसे चेव महं-तयं च अन्ने पुण भांति ॥२४॥ रयणीए पढमजामे, दिट्ठो सुविणो फलेड़ बासाउ । बीए मासतिगाउ, तइए पहरंमि मासदुगा रयणीए चउत्थे पुण, पहरे दिट्ठो हु मासओ सुविणो । गोसम्मि वासराणं, दसण्ह सत्तण्ह वा फलइ दट्ठूण अणिट्टं पि हु, पच्छा जो पासइ सुहं सुविणं । तस्स सुहं चेव भवे, एवं इट्ठे वि दट्ठव्यं ॥२७॥ जिणबिंबपूयणाओ, पंचनमोक्कारमंतसरणाओ । तवनियमदाणओ तह, सुविणो पावो वि मंदफलो [सुविणगदारं ]॥२८॥ एवं सुविणगदारं, दंसिय दंसेमि रिट्ठमिह जम्हा । न विणा रिट्ठं मरणं, न जीवियं दिट्ठरिट्ठम्मि ता सव्यपयत्तेणं, रिट्ठ आराहणऽत्थिणा सम्मं । सययं निरूवणीयं, सुगुरूवएसाऽणुसारेण जो अनिमित्तो वि अतक्किओ वि, सहस ति होइ पुरिसस्स । पयइविगाराऽणुभयो, निद्दिट्ठ रिट्ठमिह तं खु ॥३१॥ पुरओ व पिट्ठओ वा, जस्स पयं पंकपंसुपमुहेसु । खंडमकंडे दीसइ, न जियइ सो अट्ठमासे वि घयभायणमज्झगयं, रविबिम्बं आउरेण दीसन्तं । पुव्यादाहिण अवरु- तरासु खंडं जियं कुण छम्मास तिन्नि मासा, दो मासा एक्कमासपरिमाणं । रेहा - रंध- सधूमे, पनरस दोपंच पंचदिणा जस्स निवाए वि गिहे, समग्गजलणंऽगवंझजोगे वि । नंदइ दीयो सहसा, बोहिज्जंतो वि पुणरुतं तह आउरस्स जस्स वि, गेहे अनिमित्तमेव अइमत्तं । निवडंति भायणाई, भज्जंति य सो वि लहु मरइ ॥ ३६ ॥ नियनियकरणेहि वि जस्स, सद्दरसरूवगंधफासाणं । अनिमित्तमऽणुवलद्धी, उवलद्धी वा वि विवरीया तह जो वेज्जयरं ओसहं च, अभिनंदइ न उयणीयं । तं पि हु नीसंदेहं देहंडतरपत्थियं जाण अंजणपुंजपगासं, बिंबं मयलंछणस्स रविणो य । जो पेच्छड़ सो गच्छइ, जमाऽऽणणं बारसदिणंडतो समहियमुत्तपुरीसो, जो परिमियभत्तपाणभोई वि । इय विवरीओ जो वा, तस्साऽऽसन्नं मुणसु मरणं ॥४०॥ पुव्यं सुविणीओ वि हु, सगुणस्स वि जस्स परियणो सहसा । विवरीयं परिचिट्ठइ, तं पि वियप्पेसु अप्पाउं ॥ ४१ ॥ न गयणगंगं पेच्छड़, पेच्छड़ य दिवा य तारए जो य । सुरजाणविमाणाणि य, सो वि समासन्नजमनिलओ ॥ ४२ ॥ एक्कं व दो बहूणि व, रविससिबिंबेसु तारएसुं वा । जो पेच्छड़ छिड्डाई, जाण तदाऽऽउं वरिसमेक्कं ॥४३॥ | उभयकरं ऽगुट्ठट्ठइय-कन्नकुहरो न निसुणड़ जो य । नियकन्नाणं घोसं, सो मरइ सत्तदिणमज्झे | दाहिणकरनिबिडऽक्कंत-वामहत्थंऽगुलीण पबग्गा । जस्साऽरुणा न दीसंति, तस्स वि जाण लहु मरणं ॥ ४५ ॥ मुहदेहवणाईसुं, अईव इट्ठो दढं अणिट्ठो वा । जस्सुच्छलइ अहेऊ, गंधो सो वि हु लहुं जाइ | जायइ मुणालसीयल - मंडगम कम्हा सउम्हमऽवि जस्स । जमरायरायहाणी- पंथपयट्टो लहुं सो वि पस्सेयहेउगेहे, होउं निच्चं निएज्ज नियभालं । जड़ ता न हाइ 4 सेओ, ता जाण जहाऽऽगओ मच्चू ॥४८॥ 1. उपानहाम् । 2. विध्यायति । 3. एतस्माद् विपरीतः । 4. स्वेदः ।
॥२९॥ ॥३०॥
॥३२॥
॥३३॥
॥३४॥
॥३५॥
॥३७॥ મો ॥३९॥
॥४४॥
॥४६॥ ॥४७॥
91
॥१४॥
॥१५॥
॥१६॥
॥१७॥