________________
सूत्राणि
उ.
उत्पादाद्वा तथा
उत्पादव्ययधौव्ययुक्तं सत् उभयपरिकर्मितस्वान्तस्य उभयप्राप्त कर्मणि
ऋतंभरा तत्र प्रज्ञा
ऋ.
एवं त्रिचतुरज्ञानजन्म
औदारिकादिकार्यादि'औपशमिक क्षायिक भावौ
क.
कथंचिदासाद्य महेश्वरः स्यात्
कर्तृकर्मणोः कृति
कर्मणि च
कर्मण्यण्
क्लेशकर्मविपाकाशयपरिपन्थि कचिद्भेदसंघाताभ्यां स्कन्धोत्पत्तिः
ग.
गुणपर्यायवद्द्रव्यम्
चिदचिदीश्वरभेदेन चैतन्यमात्मा
चोदनालक्षणोऽर्थो धर्मः
ज०
जीवाजीव पुण्यपापयुत जीवाजीवास्रवबन्ध
[30]
पृष्ठाङ्काः सूत्राणि
१६
२०
૪૮
૧૭
तत्तु समन्वयात् तत्त्वार्थे श्रद्धानं सम्यग्दर्शनम् तत्र स्थितौ यत्नोऽभ्यासः तत्र प्रत्ययैकतानसा ध्यानम्
१४१
१६८.
७३
१०
| दुःखजन्मप्रवृत्तिदोषमि
दुःखाशयी द्वेषः
२९
दर्शनशक्त्योरेकात्म-:
२७ दृष्टानुश्रविकविषयवितृष्णस्य'.
तथा प्रवृत्तिहेतुत्वाच तदनन्तरमूर्ध्वम्
| तद्भेदं च समग्रहणात्
तपःस्वाध्यायेश्वरप्रणिधानानि
जन्माद्यस्य यतः ४८, ५८, १५०, १७१ जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः १२२ जात्याख्यायामेकस्मिन्ं
सन्धिर्विवेक विमोका
| तस्मिन्सति श्वासप्रश्वासमो!
९७
तस्य भावस्त्वतलौ
तेन प्रोचाम्
१०७
१०९ नानात्मानो व्यवस्थातं
१३० नित्यमनित्यभामात् २८ नैकस्मिन्नसंभवात्
देशबन्धश्चित्तस्य धारणा गुणकर्मि
म्बाश्रया निर्गुणा गुणाः
१८ | परिणामतापसंस्कारदुःखैः - पाशाश्चतुर्विधाः स्युः
३७. पुरुषार्थ शून्यामा गुमानी प्रति
७६
| पूर्वप्रयोगादसङ्गत्वान्
प्रकरणादसंनिहितत्वाच
प्रकृतिस्थित्यनुभव
प्रमाणप्रमेय
११५ प्रयत्ना यौगपद्याऽज्ञानयोगपश्चात्
३३
२९. बन्धहेत्वभाव
त.
४९, ५७, ५९, १७१ भस्मना त्रिषणवं स्नायीत
म.
२५
१३३ | मतिश्रुतावधिमनः१४० | मनोजवित्वं विकरणभावः
62
१२६ १३३
Yo
१३७
19%
#1
१३२
१३३
१२३, १४०
२७
१३१
૫૧.
4
२५
۱۷۹