________________
श्रुतयः
हास्यलोभभयक्रोधहिरण्यगर्भो योगस्य हिंसा रत्यरती रागहे हि कर्तृरागादि
श्रुतयः
अताः शर्करा उपदधाति अजामेकां लोहितशुक्लकृष्णाम् अणुरात्मा चेतसा वेदितव्यः अतप्ततनुर्न तदामो
. अत्रायं पुरुषः स्वयंज्योतिर्भवति
अथ यो वेदैदं जिघ्राणीति अध्यात्मयोगाधिगमेन देवम्
अनुविद्य विजानाति
अनृतेन हि प्रत्यूढाः अन्धं तमः प्रविशन्ति
अन्धो मणिमविन्दत् असौ वा आदित्यो देवमधु
अहमात्मा ब्रह्म
आ.
आत्मनस्तु कामाय सर्व प्रियं भवति आत्मलाभन्न परं विद्यते आत्मा वा अरे द्रष्टव्यः 'आत्मेत्येवोपासीत
आदित्यो यूपः आराग्रमात्रः पुरुषः
ऋचः सामानि जज्ञिरे ऋतं पिबन्तौ
ऋ.
[<]
एक एव रुद्रो न द्वितीयोऽवतस्थे एकमेवाद्वितीयम्
एष हि द्रष्टा स्प्रष्टा श्रोता
पृष्ठाङ्काः | श्रुतयः
२६ ऐतदात्म्यमिदं सर्वम्
१२५
३५
२७
क.
कामः संकल्पो विचिकित्सा
च.
चक्रं बिभर्ति पुरुषोऽभितप्तम् चत्वारि शृङ्गा त्रयो अस्य पादाः चोरापहार्यौ च यथा
४७ तथाऽपि सूक्ष्मरूपत्वात् ..
३९ | तदैक्षत बहु स्यां प्रजायेय
४६ तद्विष्णोः परमं पदम् १४२ | तमेव भान्तमनुभाति सर्वम्
१४३ तरति शोकमात्मवित्
१४६
९३
द.
१७० | देवासो येन विधृतेन बाहुन ४७, ४७, १४५ द्वा सुपर्णा सयुजा सखाया
१६७
४४
४७ | द्वैतं न विद्यत इि
१०१
४०
९९
१२० | जीवस्य परमैक्यं च
४४ | जीवेश्वरभिदा चैव
५२ | ज्योतिष्टोमेन स्वर्गकामो यजेत तः
३९
३९ | तत्त्वमसि ३७, ५५, १४६, १४८, १५०, १७० १२४ तत्सत्यं स आत्मा
८,१६८
५६
४०
९६
तर्ह्यध्येतव्य
तस्माच्छान्तो दान्त उपरतस्तितिक्षुः
तं त्वौपनिषदम्
כי
| धर्मार्थकामाः सर्वेऽपि
धर्मेण पापमपनुदति
न च नाशं प्रयात्येष
न जायते म्रियते वा
न स्वरूपैकता तस्य
न हि विज्ञातुर्विज्ञातैर्विपरिलोपो विद्यते
नायमात्मा प्रवचनेन लभ्यः
| नायमात्मा बैलहीनेन लभ्यः
. ३७ नावेदविन्मनुते तं बृहन्तम्
३९ | निष्कलं निष्क्रियं शान्तम्
पृष्ठाङ्काः
१४८
१२८
५२
११०
५६
५५
५४
१०७
५२
७५
३७
१००
१२३
५८
५२
४३
५४
५५
१६९
५४
४३
५५
३९
४७
४८
५८
१६६