________________
[४]
पृष्टाङ्काः ११३
१४६
श्लोकाद्याः . . दर्शनात्स्पर्शनात्तस्य दह्यन्ते ध्मायमानानाम् दाता भोगपरः समग्रविभवो दिव्यौदरिककामानाम् दुःखमायतनं चैव दुःखं संसारिणः स्कन्धाः दृष्टचैत्रसुतोत्पत्तेः दृष्टमनुमानमाप्तदेवाः कोचिन्महेशाद्याः देवो मनुष्यो यक्षो वा देशना लोकनाथानाम् देहः स्थौल्यादियोगाच देहात्मप्रत्ययो यद्वत् दोषेण कर्मणा वाऽपि द्रव्यं कालः क्रिया मूर्तिः द्रव्यं नानादशावत् द्रव्याद्रव्यप्रभेदान्मितमुभयविधम् द्वाविमौ पुरुषौ लोके द्विचत्वारिंशता भिक्षाद्वित्वाख्यगुणधीकाले द्वित्वे च पाकजोत्पत्ती द्विधा कैश्चित्पदं भिन्नम्
पृष्ठाङ्काः / श्लोकाद्याः
८२ / नादैराहितबीजायाम् १३९ नानावर्णो भवेत्सूतो १७० नान्यदृष्टं स्मरत्यन्यः . २६ नान्योऽनुभाव्यो बुद्धयाऽस्ति
१८ नामधात्वर्थयोगे तु १८ नासतो विद्यते भावो १५२ नित्यज्ञानाश्रयं वन्दे
| निपाताश्चोपसर्गाश्च ७९ निरुपादानसंभार| निरूढा लक्षणाः काश्चित् | नीचानां वप्ततौ तदीयतनयः नीलिमेव वियत्येषा न्यस्यान्तःस्थपृथिव्यादि- . न्यायानामेकनिष्ठानाम्
य
धर्मस्य तदतद्रूपधीधना. बाधनायास्या
१५५
११४
न चाऽऽरमविधिः । न चान्यार्थप्रधानस : न द्वयोरस्ति तादाल: नन्वत्र रजताभासः न प्रकाश्यं प्रमाणेन न यत्प्रमादयोगेन न याति न च तत्राऽऽसीत् न सतः कारणापेक्षा न स्वो मापवर्गो न ह्यसंनिहितं तावत् न हि कश्चित्क्षणमपि नाकमिष्टर यान्ति
पञ्चकास्त्वष्ट विज्ञेया पञ्चविधं तत्कृत्यम् पञ्चेन्द्रियाणि शब्दाद्याः पतिविद्ये तथाऽविद्या परमानन्दैकरसम् परस्परविरोधे हि परिच्छेदान्तराद्योऽयम्
परिपक्कमलानेतान् ५७ परिव्राटकामुकशुनाम्
परिशेषात्स्मृतिरिति
पर्यायाणां प्रयोगो हि . २२/ पशवस्त्रिविधाः प्रोक्ताः
२२ पशुश्चेनिहतः स्वर्गम् १७० पादाङ्गुष्ठौ निबध्नीयात् १५५ पारदो गदितो यस्मात् १५१ पारं गतं सकलदर्शनसागराणाम् . २६ पाशान्ते शिवताश्रुतेः १० पीतशावबोधे हि | पुत्रोत्पत्तिविपत्तिभ्याम्
पुरःस्थिते प्रमेयाब्धौ | पुरुषः स परः पार्थ १२३ पुरुषस्म दर्शनार्थम् ११० पूर्वपूर्वोदितास्ति
१५६
१५५
१२१
४६