________________
विराट की अभीप्सा
सुञागारं पविट्ठस्स संतचित्तस्स भिक्खुनो। अमानुसी रती होति सम्माधम्मं विपस्सतो।।३०७।।
यतो यतो सम्मसति खन्धानं उदयब्बयं। लभती पीतिपामोज्जं अमतं तं विजानतं।।३०८।।
पटिसन्थारवुत्तस्स आचारकुसलो सिया। ततो पामोज्जबहुलो दुक्खस्सन्तं करिस्सति।।३०९।।
वस्सिका विय पुप्फानि मद्दवानि पमुञ्चति। एवं रागञ्च दोसञ्च विप्पमुञ्चेथ भिक्खवो।।३१०।।
अत्तना चोदय'त्तानं पटिवासे अत्तमत्तना। सो अत्तगुत्तो सतिमा सुखं भिक्खु विहाहिसि ।।३११।।
अत्ता हि अत्तनो नाथो अत्ता हि अत्तनो गति। तस्मा सञमयत्तानं अस्सं भद्रं व वाणिजो।।३१२।।