________________
जागो और जीओ
आसा यस्य न विज्जन्ति अस्मिं लोके परम्हि च। निरासयं विसंयुत्तं तमहं ब्रूमि ब्राह्मणं ।।३२४।।
यस्सालया न विज्जन्ति अज्ञाय अकथंकथी। अमतोगधं अनुप्पतं तमहं ब्रूमि ब्राह्मणं ।।३२५।।
यो'ध पुचञ्च पापञ्च उभो संगं उपच्चगा। असोकं विरजं सुद्धं तमहं ब्रूमि ब्राह्मणं ।।३२६।।
चन्दं व विमलं सुद्धं विप्पसन्नमनाविलं। नन्दीभवपरिक्खीणं तमहं ब्रूमि ब्राह्मणं ।।३२७।।
हित्त्वा मानुसकं योगं दिब्बं योगं उपच्चगा। सब्बयोगविसंयुत्तं तमहं ब्रूमि ब्राह्मणं ।।३२८।।
पुब्बेनिवासं यो वेदि सग्गापायञ्च पस्सति। अथो जातिखयं पत्तो अभिचवासितो मुनि।
273