________________
ब्राह्मणत्व के शिखर-बुद्ध
न ब्राह्मणस्सेतदकिञ्चि सेय्यो यदा निसेधो मनसो पियेहि। यतो यतो हिंसमनो निवत्तति ततो ततो सम्मति एव दुक्खं ।।३१८।।
न जटाहि न गोत्तेहि न जच्चा होति ब्राह्मणो। यम्हि सच्चञ्च धम्मो च सो सुची सो च ब्राह्मणो।।३१९।।
किं ते जटाहि दुम्मेध! किं ते अजिनसाटिया। अब्भन्तरं ते गहनं वाहिरं परिमज्जसि ।।३२० ।।
सब्बसञोजनं छेत्त्वा यो वे न परितस्सति। संगातिगं विसञ्जत्तं तमहं ब्रूमि ब्राह्मणं ।।३२१।।
छेत्त्वा नन्दि वरत्तञ्च सन्दामं सहनुक्कमं। उक्खित्तपलिघं बुद्धं तमहं ब्रूमि ब्राह्मणं ।।३२२।।
209