________________
संन्यास की मंगल-वेला
सब्बसो नाम-रूपस्मि यस्स नत्थि ममायितं । असता च न सोचति स वे भिक्खुति वुच्चति।।३०३।।
सिञ्च भिक्खु ! इमं नावं सित्ता ते लहुमेस्सति । छेत्त्वा रागञ्च दोसञ्च ततो निब्बाणमेहिसि||३०४||
पञ्च छिन्दे पञ्च जहे पञ्च चुत्तरि भावये । पञ्च संगातिगो भिक्खु ओघतिण्णो 'ति वुच्चति ।।३०५।।
नत्थि झानं अपञ्चस्स पञ्ञा नत्थि अझायतो। यम्हि झानञ्च पञ्जा च स वे निब्बाणसन्तिके।।३०६।।