SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ कोधं जहे विप्पजहेय्य मानं सञ्ञोजनं सब्बमतिक्कमेय्य । तं नामरूपस्मि असज्जमानं अकिञ्चनं नानुपातन्ति दुक्खा ।। १८९।। यो वे उप्पतितं कोधं रथं भन्तं' व धारये । तमहं सारथिं ब्रूमि रस्मिग्गाहो इतरो जनो ।। १९० ।। अक्कोधेन जिने कोधं असाधुं साधुना. जिने। जिने कदरियं दानेन सच्चेन अलिकवादिनं ।। १९१ ।। सच्चं भणे न कुज्झेय्य दज्जाप्पस्मिम्पि याचितो । एतेह तीहि ठानेहि गच्छे देवान सन्तिके । । १९२ ।। सदा जागरमानानं अहोरत्तानुसिक्खिनं । निब्बानं अधिमुत्तानं अत्थं गच्छन्ति आसवा । ।१९३।। तुम तुम हो पोराणमेतं अतुल! नेतं अज्जनामिव। निन्दन्ति तुण्हीमासीनं निन्दन्ति बहुभाणिनं । 127
SR No.002385
Book TitleDhammapada 08
Original Sutra AuthorN/A
AuthorOsho Rajnish
PublisherRebel Publishing House Puna
Publication Year1991
Total Pages378
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy