________________
पुण्यातीत ले जाए, वही
न तं कम्मं कतं साधु यं कत्वा अनुतप्यति । यस अस्सुमुखो रोदं विपाकं परिसेवति । । ६१ ।।
तं च कम्मं कतं साधु यं कत्वा नानुतप्यति । यस्स पतीतो सुमनो विपाकं परिसेवति ||६२//
मधुवा मञ्ञति बालो याव पापं न पच्चति। यदा न पच्चति पापं अथ बालो दुक्खं निगच्छति।।६३।।
मासे मासे कुसग्गेन बालो भुञ्ञेथ भोजनं ।
न सो संखतधम्मानं कलं अग्घति सोलसिं ||६४||
साधु-कर्म
97