SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ पृ० पङ्किः ५९ ६९ २४ ७२ ९ ७४ ८२ १०२ १२३ १३७ १८ सप्तभङ्गीस्वरूपनिरूपणम् । १४५ ( ३ ) विषयः । कृतिः, सुगताऽभिमताऽपोहन्यक्कारश्च । प्रमाणस्य प्रतिबन्धकाऽपगमे एवाऽर्थपरिच्छेत्सृता, न तु तदुत्पत्तितदाकारताभ्यामिति प्रतिपादनम् । पञ्चमः परिच्छेदः । वस्तुनः सामान्यविशेषाद्यनेकान्तात्मक स्वरूपवर्णनपूर्वं तदेकान्तवादाऽवलम्बिनां खण्डनम् । २५ तिर्यगूर्ध्वतासामान्यनिरूपणम्, सौगतैः स्वीकृताऽन्यव्यावृत्तिक्षणक्षयरूप सिद्धान्तयोस्तिरस्कारश्च । २२ पर्यायाणां प्ररूपणम्, स्याद्वादवादस्य स्थापनम्, अनेकान्तवादिनां चोत्थापनम् । षष्ठः परिच्छेदः । ४ असिद्ध - विरुद्धाऽनैकान्तिकास्त्रय एव हेत्वाऽऽभासाः, नान्ये इति सचर्चे स्थापनम्, तद्भेदोपवर्णनं च । सप्तमः परिच्छेदः । ४ ३ नयस्वरूपाख्यानं, नयाभासात्मकदर्शनान्तरदिग्दर्शनम् । प्रमातुरात्मनः सिद्धौ भूतजन्यचैतन्यवादिनां नास्तिकानाम्, आत्मस्थाने संतानवादिनां शौद्धोदनिशिष्याणां च निराकरणम् । ९ नैयायिकसंमतजडस्वरूप- कूटस्थ नित्य- व्यापकाऽऽत्मवादे सांख्यसंख्याताऽकर्तृनिर्गुणपुरुषस्वीकारे, ब्रह्मवादिसंमतैकात्मसिद्धान्ते, नास्तिककलिताऽदृष्टनास्तित्वाभ्युपगमे च संख्यातीतदूषणप्रदर्शनपूर्व चैतन्यस्वरूपस्य, परिणामिनः कर्तुः साक्षाद्भोक्तः, स्वदेहपरिमाणस्य, प्रतिशरीरं भिन्नस्य, संसारे पौगलिककर्माssच्छन्नस्य च प्रमातुः संसाधनम् ।
SR No.002366
Book TitlePraman Naytattvalokalankar Ratnakaravatarika
Original Sutra AuthorN/A
AuthorVadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
PublisherDharmabhyuday Press
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy