SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३५३ _ समतामहोदधिः महाकाव्यम् मुक्तेति नामतस्तस्य, धर्मभार्याऽस्ति शीलभाक् । श्रीहेमचन्द्रसूरीशै स्तौ धर्मं प्रतिबोधितौ ।।१३।। ततश्च जिनधर्मस्य, समाराधनया तयोः । वासितमस्ति सम्पूर्णं, जीवनं मुक्तिगामिनोः ।।१४।। दृब्धमिदं महाकाव्यं, भव्यं तयोः सुतेन तु । श्रीहेमचन्द्रसूरीश शिष्येण रत्नबोधिना ।।१५।। महाकाव्यमिदं नाम्ना, 'समतादिमहोदधिः' । मुदं ददातु सर्वेभ्यो, यावच्चन्द्रदिवाकरौ ॥१६॥
SR No.002349
Book TitleSamta Mahodadhi Mahakavyam
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2009
Total Pages396
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy