SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३११ समतामहोदधिः महाकाव्यम् दशमं पद्मम् । श्रावणप्रथमायां तु, कृष्णायां हस्तपादयोः । तेषां कर्षणमारब्धं, श्याम्यभवन्मुखं तथा ।।१।। हिरण्यगर्भयोगस्तु, सुवैद्येन कृतस्तदा । तैनाऽऽगता तनौ स्फूर्ति स्तेषां शान्तञ्च कर्षणम् ।।२।। क्षमापना व्रतोच्चारः पुनस्तैः प्रकृतौ तथा । गच्छाधिपतयः पूज्या, अददुः प्रेरणा इति ।।३॥ कार्यं सदैव युष्माभिः, . साधनायां स्थिरं मनः । कदाचिदपि नोद्वेगो, विकल्पा अशुभास्तथा ॥४॥ १. तेन = हिरण्यगर्भयोगेन ।
SR No.002349
Book TitleSamta Mahodadhi Mahakavyam
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2009
Total Pages396
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy