________________
[११] स्युः पारिणपल्लवस्थानि, सर्वसौख्यानि देहिनाम् । कष्टानि च क्षयं यान्ति, सीताया इव शीलतः ॥ ११ ॥
पदच्छेदः-स्युः पाणिपल्लवस्थानि सर्वसौख्यानि देहिनाम्, कष्टानि च क्षयं यान्ति सीतायाः इव शीलतः । . अन्वयः-शीलतः देहिनाम् सर्वसौख्यानि पाणिपल्लवस्थानि स्युः, सीतायाः इव कष्टानि च क्षयं यान्ति ।
शब्दार्थः-शीलतः पवित्र आचरण से, देहिनाम् = प्राणियों के, सर्वाणि च तानि सौख्यानि, सर्वसौख्यानि= सब प्रकार के सुख, पाणिपल्लवे तिष्ठमिति, पाणिपल्लवस्थानि=हाथ में रहने वाले, स्युः=होवें। सीतायाः इव सीता की तरह, कष्टानि दुःख, क्षयं नाश को, यान्ति प्राप्त होते हैं । __ श्लोकार्थः-शीलधर्म का पालन करने से प्राणियों के सब प्रकार के सुख हाथ में रहे हुए होते हैं। शीलधर्म का पालन करने से सीता की तरह सब दुःख नष्ट-नाश हो जाते हैं।
संस्कृतानुवादः-शीलधर्मस्य पालनेन प्राणिनां सर्वसुखानि हस्तामलकवत् भान्ति । शीलधर्मस्य पालनात् सीताया इव प्राणिनो सर्वकष्टानि विनाशं गच्छन्तीति ॥ ११ ॥
( १२
)