________________
* विश्वासः *
[ १०० ] सुगयसुकुमालिकाया ,
निशम्य वार्ता न विश्वसेत् प्राज्ञः। पापप्रवृत्तिहेतौ ,
देहे चर्मावशेषऽपि ॥१०० ॥ पदच्छेदः-सुगयसुकुमालिकायाः, निशम्य वार्ता न विश्वसेत् प्राज्ञः, पापप्रवृत्तिहेतौ देहे चर्मावशेषे अपि ।
अन्वयः-प्राज्ञः सुगयसुकुमालिकायाः वार्ती निशम्य पापप्रवृत्तिहेतौ चर्मावशेषे अपि देहे न विश्वसेत् ।
शब्दार्थः-प्राज्ञः बुद्धिमान् , सुगयसुकुमालिकायाः= सुगयसुकुमालिका की, वार्ता वार्ता को, निशम्य सुनकर, पापस्य वृत्तिः तस्याः हेतुः तस्मिन्पापवृत्तिहेतौ पापवृत्ति के मुख्य कारणभूत, चर्मावशेषेऽपि चमड़ी के बच जाने पर, देहे शरीर के विषय में, न विश्वसेत् विश्वास नहीं करे ।
श्लोकार्थः-बुद्धिमान् मनुष्य सुगयसुकुमालिका की बात को सुनकर पापप्रवृत्ति के मूल हेतुभूत चर्ममात्र अवशिष्ट होने पर शरीर के विषय में विश्वास नहीं करे।
संस्कृतानुवादः-प्राज्ञो जनः सुगयसुकुमालिकाया वार्ता श्रुत्वा पापप्रवृत्तेः मूलहेतौ चर्मावशेषेऽपि शरीरं विश्वासं नैव कुर्यात् ।। १०० ।।
( १०१ )