________________
* प्रभावना *
[ ६६ ] प्रभावनां यथाशक्ति सुधीः सम्यक्त्वभूषणम् । सुकृतं सेवयेत् कुर्वन्, वादिदेवमुनीन्द्रवत् ॥ ६६ ॥
पदच्छेदः-प्रभावनां यथाशक्ति सुधीः सम्यक्त्वभूषणम् सुकृतं सेचयेत् कुर्वन् वादिदेवमुनीन्द्रवत् ।
अन्वयः-सुधीः यथाशक्ति सम्यक्त्वभूषणम् सुकृतं कुर्वन् वादिदेवमुनीन्द्रवत् प्रभावनां सेचयेत् ।
शब्दार्थः-सुधीः बुद्धिमान्, यथाशक्ति= शक्ति के अनुसार,प्रभावनां प्रभावना को, सम्यक्त्वभूषणम् सम्यक्त्व का अलंकार, सुकृतं पुण्य को, कुर्वन् = करते हुए, वादिदेवमुनीन्द्रवत् वादिदेवमुनीन्द्र की तरह, सेचयेत् सींचे ।
श्लोकार्थः-बुद्धिमान् मनुष्य शक्ति के अनुसार सम्यक्त्व के भूषण रूप पुण्य को करते हुए वादिदेवमुनीन्द्र की तरह प्रभावना को सींचे यानी पुष्ट करे ।
संस्कृतानुवादः-धीमान् जनः यथाशक्ति प्रभावनां सम्यक्त्वभूषणम् सुकृतं कुर्वन् वादिदेवमुनीन्द्रवत् सेचयेत्
धर्मो-७
( ६७ )