________________
एकादशम श्रीप्रभासगणधरः
श्रीवर्धमानोदितमोक्षमार्गे,
पान्थायमानानथ गौतमादीन् । श्रुत्वा प्रभासोऽपि जिनोपकण्ठं ,
स्वमुक्तिमिच्छन् द्रुतमाजगाम ॥१॥ चक्रे प्रणामं प्रभवे ततस्तं ,
श्रीमान् महावीर उवाच वाक्यम् । ' प्रभास ! ते शं भवतात सदैव ,
मोक्षोऽस्ति वा नेति तवास्ति शङ्का ॥२॥ वेदे तु देवालयभाम हेतोः , यष्टव्यमाजीवनमेव
मुक्तम् । यज्ञस्य सावधविधिस्वरूपान
मोक्षस्य सिद्धिर्घटते कदापि ॥३॥ तत्रैव चोक्तं यदि यं तु मुक्तिः ,
__ गुहास्य लोकस्य हि दुष्प्रवेश्या । एतेन वाक्येन च मोक्षसिद्धिः,
एवं विरोधात् तव कात्र शङ्का ? ॥ ४ ॥
( ४४ )