________________
(कल्याण प्रार्थना
* ॐ सर्वेषां स्वस्तिर्भवतु। सर्वेषां शान्तिर्भवतु।
सर्वेषां पूर्णं भवतु। सर्वेषां मङ्गलं भवतु॥
Meaning ॐ - Om; सर्वेषां - may all be; स्वस्तिः - auspicious; भवतु - become; शान्तिः - attain peace; भवतु - became (attain); पूर्णं - complete in all respects (perfect); मङ्गलम् - blessed
Om. May all become auspicious; may all attain peace; may all achieve perfection; may all be blessed.
* ॐ सर्वे भवन्तु सुखिनः। सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु। मा कश्चित् दु:खभाक् भवेत् ॥
Meaning ॐ - Om; सर्वे - all; भवन्तु - may be (became); सुखिनः- happy; सन्तु - may be (became); निरामयाः - free from disease (healthy); भद्राणि - prosperity, auspiciousness; पश्यन्तु - may see, enjoy, experience; मा - not; कश्चित् - any body; दु:खभाक् - experiencer of misery, sorrow, unhappiness; भवेत् - may be (become)
Om. May all be happy; may all be healthy; may all see auspiciousness; may none suffer. Om. Peace be ! Peace be !! Peace be !!!
17