________________
अकारादि अनुक्रमणिका
1389 1391 1417 1421 1422 1422
1422 1448
1478 1536 1617
1633
1. अध्यापनं ब्रह्मयज्ञः । 4. अहिंसा-सत्यऽस्तेय । 7. अत्थेगतियाणं जीवाणं बलियत्तं साहू । 17. अलोलुयं मुहाजीवी । 32. अभोगी नो व लिप्पई । 34. अभोगी विप्पमुच्चइ । 35. अजय चरमाणो उ पाणभूयाइं हिंसई । 50. अत्यंगतियाणं जीवाणं सुत्तत्तं साहू । 55. अप्पाहारस्स ण इंदिआई । 59.. अम्मापिउणो सरिसा । 65. अयं निजः परोवेत्ति । 69. अवश्यमेव भोक्तव्यं । 89. · अप्पाणमेव अप्पाणं जईत्ता सुहमेहए । 90. अप्पाणमेव जुज्झाहि । 97. अहे वयइ कोहेणं ।। 118. अक्खरस्स अणंतभागो। 129. अस्ति चेद् ग्रन्थिभिद् ज्ञानं । 144. अणंतोऽवि य तरिठं। 148. अत्थधरो तु पमाणं। 155. अतिपरिचयादवज्ञा, भवति । 156. अतिपरिचयादवज्ञा । 166. अभ्यास वैराग्याभ्यां तन्निरोधः । 171. अलिप्तो निश्चयेनात्मा । 182. अन्नो जीवो, अन्नं सरीरं । 202. अनुद्वेगकरं वाक्यं । 227. अट्टविहं कम्मरयं । 230. अकुव्वतो णवं णस्थि । 233. अपुव्वणाणग्गहणे । 243. अव्वए वि अहं, उवट्ठिए वि अहं ।
1815 1815 1818 1939 1980 1990 1995 2070 2070 2116
2117
2173 2205 2242 2246 2295 2403
अभिधान राजेन्द्र कोष में, सूक्ति-सुधारस • खण्ड-4. 177