________________
-2560566699945636-5689658042609665800
अभिधान राजेन्द्र कोष भाग पृष्ठ
1
543
132. संविभाग सीले संग हो वग्गह कुसलेसे,
तारिसे आराहते वयमिणं। 218. संसारे दुःखदावाग्नि - ज्वलद् ज्वाला करालिते।
वने मृगार्भकस्येव, शरणं नास्ति देहिनः ॥ 1
844
74. शरीरं देहिनां सर्व - पुरुषार्थ निबन्धनम् ।
प्रचण्डपवनोधूत, - घनाघनविनश्वरम् ।।
1
331 .
247
38. शुश्रूषा श्रवणं चैव, ग्रहणं धारणं तथा ।
ऊहोऽपोहोऽर्थ विज्ञानं, तत्त्व ज्ञानं च धी गुणाः ॥ 1 163. शुद्धयल्लोके यथा रत्नं जात्यं काञ्चनमेववा । गुणैः संयुज्यते चित्रैस्तद्वदात्माऽपि दृश्यताम् ॥ 1
शो 217. शोचन्ति स्वजनानऽन्तं नीयमानान् स्वकर्मभिः ।
नेष्यमाणं न शोचन्ति, नात्मानं मूढबुद्धयः ॥ 1
607
844
182. हेम धेनु धरादीनां दातारः सुलभाभुवि ।
दुर्लभ पुरुषोलोके, यः प्राणिष्वभयप्रदः ।
1
706
214. हिंसाऽनृतादयः पञ्च, तत्त्वाश्रद्धानमेव च ।
क्रोधादयश्च चत्वारः इति पापस्य हेतवः ।।
1
840
क्षा
251. क्षान्तं न क्षमया गृहोचित सुखं त्यक्तं न सन्तोषतः,
सोढा दुःसह तापशीतपवना: क्लेशान्न तप्तं तपः। ध्यातं वित्तमहर्निशं नियमितं द्वन्द्वैर्न तत्त्वं परं, यद्यत् कर्म कृतं सुखार्थिभिरहो! तैस्तैः फलैर्वञ्चितः ।।
1
887
647
:
अभिधान राजेन्द्र कोष में, सूक्ति-सुधारस • खण्ड-1/142