________________
५२
मे कप्पेइ पारेत्तए । अह णो एत्तो उवसग्गोओ मुच्चिस्सामि तओ मे तहा पच्चक्खाए चेव । ” त्ति कट्ट सागारं पडिमं पडिवज्जइ ।
तए णं से मोग्गरपाणी जक्खे तं पलसहस्स5 णिप्फण्णं अयोमयं मोग्गरं उल्लालेमाणे उल्लालेमाणे जेणेव
सुदंसणे समणोवासगे तेणेव उवागए । नो चेव णं संचाएइ तेयसा समभिपडित्तए । तए णं से मोग्गरपाणी जक्खे सुदंसणं समणोवासयं सव्वओ समंताओ
परिघोलेमाणे परिघोलेमाणे जाहे नो चेव णं 10 संचाएइ सुदंसणं समणोवासयं तेयसा समभिपडित्तए,
ताहे सुदंसणस्स समणोवासयस्स पुरओ सपक्खि सपडिदिसि ठिच्चा सुदंसणं समणोवासयं अणिमिसाए दिट्ठीए सुचिरं निरिक्खइ। निरिक्खित्ता अज्जुणयस्समा
लागारस्ल सरीरं विप्पजहइ । विप्पजहित्तातं पलसहस्स15 णिप्फणं अयोमयं मोग्गरं गहाय जामेव दिसं पाउब्भूए
तामेव दिसं पडिगए। तए णं से अज्जुणए मालागारे मोग्गरपाणिणा जक्खेणं विप्पमुक्के समाणे धस' त्ति धरणियलंसि सव्वंगेहिं निडिए।
तए णं से सुदंसणे समणोवासए निरुवसग्ग'. 20 मिति कट्ट पडि पारेइ ।
तए णं से अज्जुणए मालागारे तत्तो मुहुत्तंतरेणं आसत्थे समाणे उठेइ । उद्वित्ता सुदंसणं समणोवासयं एवं वयासी।
___ "तुब्मे णं देवाणुप्पिया! के 8 कहिं वा 25 संपत्थिया?।"
87 AD संनिवडिते BCE निवडिते 88 A कं BC drop this DE के.