________________
४१
5
मंतेणं वीईवयमाणं पासइ । पासित्ता आसुरुते [५] तं पलसहस्सणिप्फण्णं अयोमयं मोग्गरं उल्लालेमाणे उल्लालेमाणे जेणेव सुदंसणे समणोवासर तेणेव पहारेत्थ गमणाए 1 तर णं से सुदंसणे समणोवासर मोग्गरपाणि जक्खं एज्जमाणं पासइ । पासित्ता अभीए अतत्थे अणुव्विग्गे अक्खुभिर अचलिए असंभंते वत्थंतेण भूमिं पमज्जइ । पम्मज्जित्ता करयलपरिग्गहियं सिरसावत्तं दसनहं अंजलि मत्थर कट्टु Sवं वयासी । " नमोऽत्थु णं अरहंताणं [जाव] संपत्तागं । नमोऽत्थु णं समणस्स [ जाव] संपाविउका- 10 मस्स । वि पि णं मए समणस्स भगवओ महावीरस्स अंतिर थूलए पाणाइवाए पच्चक्खाए जावज्जीवाए । थूलए मुसावार, थूलए अदिण्णादाणे, सदारसंतो से कर जावज्जीवाए। इच्छापरिमाणे कट जावज्जीवाए । तं इदाणिं पि तस्सेव अंतियं सव्वं पाणाइवायं पञ्चक्खामि 15 जावज्जीवाए । मुसावायं अदत्तादाणं मेहुणं परिग्गहं पच्चक्खामि जावज्जीवाए । सव्वं कोहं [जाव] मिच्छादंसणसलं पच्चक्खामि जावज्जीवाए । सव्वं असणं पाणं खाइमं साइमं चउव्विहं पि आहारं पच्चक्खामि जावजीवाए । जइ णं एत्तो उवसग्गाओ मुच्चिस्सामि तो 20
86
85 Mss. give this करयल • क्यासी; details incorporated from the commentary. 86 Ea other Mss. f; some texts where this passage occures eg. ओववाइयसुत्त Suru's edition P. 70. Sutra 87 णं.